________________
( १३६)
श्रीमन्त्रराजगुणकैल्पमहोदधि ।।
शिखां रक्ष रक्ष हुं फट् स्वाहा, ओं णमो उवज्झायाणं हैं (१) एहि एहि भ. गवति वज व (२) वजिणि वजिणि (३) रक्ष रक्ष हुं फट् स्वाहा, ओं णमो लोए सव्वसाहूणं हःक्षिप्रं क्षिप्रं (४) साधय साधय वजहस्ते शूलिनि दुष्टान् रक्ष रक्ष (५) हुं फट् स्वाहा, एसो (३) पञ्चणमोकारो वजशिला प्राकार;, सव्वपावप्पणासणो अपमयी ( अमृतमयी (७) ) परिखा, मङ्गलाणं च सव्वेसिं महावजाग्निप्रकारः, पढमं हवइ मंगलं उपरि वज शिला, इन्द्रकवचमिदम्, नात्मरक्षायै उपाध्यायादिभिः स्मरणीयम् ।।
५-ओं णमो अरिहन्ताणं ओं णमो सिद्धाणं ओं णमो आयरियाणं ओं णमो उवझायाणं ओं ामो सिद्धाणं लोए सव्वसाहणं ओं णमो नाणाय ओं णमो दंसणाय ओं णमो चारित्ताय () ओं णमो तवाय (१०)
ओहीं त्रैलोक्य वशं (१९) (शी) करी (१२) हीं स्वाहा ॥ सर्व कर्मकर (कृत्) (१३) -मन्त्रः, कलपानी येन (१४) लराटनम् (१५) यातञ्च (१६) लावणचक्षुः (१७) शिरोद्ध शिरोऽादि (१८) कार्येषु योज्यः (१९) ।
६-ओं (२०) णमो लोए सव्वसाहूणं इत्यादि प्रति लोमतः (२१) पञ्चपदेः १-पूर्वोक्त पुस्तके "ह" इत्यस्य स्थाने "ह" इति पाठोऽस्ति, सच चिन्त्यः ॥२पूर्वोक्त पुस्तके “कवचा” इति पाटः ॥३-पूर्वोक्त पुस्तके “वजिणि इत्येवं सकदेव पाठः ॥३-पूर्वोक्त पुस्तके क्षिप्रम्” इति सकृदेव पाठः ॥५-रक्षणमत्रनिग्रहपूर्वक धारण. मवसेयम्, ततोऽयमर्थः-दुष्टान् निग्रहपूर्वकं धारय धारय” इति ॥ ६-पूर्वोक्तपुस्तके "रसा" इत्यारभ्य पाठएव नास्ति ॥ ७- 'अमृतमयी” इति पाठः सम्यगाभाति ॥ ८पूर्वोक्त पुस्तके “अरुहन्ताणं” इति पाठः ॥ ६-पूर्वोक्तपुस्तके “चरिताय" इति पाठः, अर्थस्त्वमिन एव ॥ १०-पूर्वोक्तपुस्तके “ओं णमो तवाय” इति नास्ति पाठः, ॥११-पाठद्वयेऽप्यर्थाभदः ॥१२-पूर्वोक्त पुस्तके त्रलोक्यवश्यं कुरु"इति पाठोऽस्ति ॥ १३-पाठद्व. येऽपर्थाभेदः ॥ १४-स्वच्छ जलेन ॥ १५-विन्दुप्रक्षेपः॥ १६-जलस्ये ति शेषः ॥ १७पतितलवणरसविशिष्ट चक्षुः ॥ १८-अतिः पीड़ा ॥ १६-पूर्वोक्त "नवकारमन्त्र. सङ्ग्रह” नामक पुस्तके " सर्वकर्म ” इत्यारभ्य मन्त्रोपयोगविधिर्न विद्यते ॥ २०-पूर्वोक्त नवकार मन्त्रसञहे "ओं णमो लोए सव्यसाहूणं, ओं णमो उवज्झा. .याणं, ओं णमो आयरियाण. ओं णमो सिद्धाणं, ओं णमो अरुहन्ताणं, ऐं ह्रीं” इ. त्येवं मन्त्रोऽस्ति ॥ २१-पश्चानुपूव्यत्यर्थः॥
Aho! Shrutgyanam