________________
जैनसिद्धान्तकौमुदी
(६३)
अव्ययीभावस०प्र०
च्चेन जादयः समुच्चये ॥२॥३॥१०॥ जादिशब्दाञ्चशब्देन समुच्चयेऽर्थे समस्यन्ते । जच्चेव । सच्चेव । जीवच्चेव । अजीवच्चेव ॥
आयावदर्थका मर्यादादौ ॥२॥३॥११॥ मर्यादाद्यर्थे आशब्दोयावदर्थकाश्चशब्दा द्वितीयान्तेन समस्यन्ते । आयाहिणपयाहिणं ।जातिमं । जावव्वं । अावकहियं । आवकहा ॥
आभिमुख्यादावभिः ॥२॥३॥१२॥ आभिमुख्यादिष्वर्थेषु अभिद्वितीयान्तेन समस्यते। अभिन्तरं, अभंतरं ॥
पडेरेक्कन समासे दीर्घः ॥१॥३॥१६॥ पडिशब्दस्यैक्कशब्देन समासे पूर्वस्वास्य दीर्घः स्यात् ।।
_ एर्यः कात्पूर्वः परो वा ॥१॥३॥२०॥ पडेः परस्यैक्कशब्दस्यैकारस्य यकारो वा स्यात् , स च कात्पूर्व परो वा प्रयोज्यः । एक्कमेकं पडित्ति-पाडियवर्क, पाडिक्कयं, पाडिएक्कं ॥
प्रभृतिना पञ्चमी ॥२॥३॥१३॥ पञ्चम्यन्तं प्रभृतिशब्देन सह समस्यते ॥ १ यश्चैव । २ सचैव । ३ जीवश्चैव । ४ अजीवश्चैव । ५ आदक्षिणप्रदक्षिणम् । ६ यावदिइम् । ७ याबद्दव्यम् । ८ यावत्कयिकम् ! ६ यावत्कथम् । १० अाभ्यन्ताम् । ११ प्रत्येकम् ॥
Aho ! Shrutgyanam