________________
सेठियाग्रन्थमाला"
अव्ययीभावस० प्र०
अभप्पं । अच्चत्थं । बहिट्ठाणं । पाउप्पभाया रयणी ।।
अतिरतिक्रान्ते द्वितीयया ॥२॥३७॥ अतिमान्तेऽर्थेऽतिर्दितीयान्तेन समस्यते ॥
सुपः समासतद्धितयोः ॥४॥४६५॥ सम्भसतद्धितावयवस्य सुपो लोप: स्यात् ।।
स नपुंसकमेकं च ॥२॥३५॥ अव्ययीभावसमाससंज्ञकंप्रायेण नपुंसकमेकवचनान्तंच प्रयोज्यम् ॥
अनुपडी वीप्सादिषु ॥२॥३॥८॥ वीप्सादिष्वर्थेषु अनुपडी द्वितीयान्तेन समस्येते। समय समयं त्ति अणुसमयं । अणुगामा । अणुणइया । दुवारं दुवारं त्ति-पडिदुवारं, पडिदारं । पडिसोयं ॥
___ असादृश्ये यथार्थकानि ॥२॥३६॥ __सादृश्यभिन्नेऽर्थे यथार्थका अहादिशब्दा द्वितीयान्तेन समस्यन्ते । अहप्पहाणं । अहाकप्पं । अहातच्च । अहासथणं । जहत्थं । जहिच्छं । जहिच्छा ॥
१ अध्यात्मम् । २. अत्यर्थम् । ३. बहिःस्थानम् । ४ प्रादुष्प्रभाता रजनी ! ५ अनुसमयम् । ६ अनुग्रामम् । ७ अनुनदिकम् । ८ प्रतिद्वारम् । ६ प्रतिस्रोतः । १० यथाप्रधानम् । ११ यथाकल्पम्। १२ यथातथ्यम् । १३ यथासंस्तनम् । १४ यथार्थम् । १५ यथेच्छम् ॥
Aho ! Shrutgyanam