________________
जैनसिद्वान्तकौमुदी
अव्ययीभावस० प्र०
पश्लेषिकादिरूपस्य सर्वस्य विवक्षणात् । “मत्थए अंजलिं कटु" मस्तकसमीप इत्यर्थः ॥
इति कारकपकरणम् ॥
अथाव्ययीभावसमासप्रकरणम् ॥
अनेकन्नामैकार्थे समासः ॥११॥३४॥ विशिष्टैकार्थवाचकमनेकं प्रातिपदिकं समाससंज्ञं स्यात्।।
पदसामर्थे समासतद्धितौ ॥२॥३॥१॥ पदयोः पदानां वैकार्थी भावे समासतद्धितप्रत्ययो भवतः। कचिदसामर्थ्यऽपि समासः । “गंगापुलिणवालुआसालिसए" ॥
सुप् सुपा वा ॥२॥३३॥ सुबन्तं सुबन्तेन वा समस्यते ॥
अव्ययीभावः ॥२॥३॥४॥ अधिकारोऽयम् ॥
विभक्त्यर्थादिष्वव्ययम्॥२॥३॥६॥ विभक्त्यर्थादिवाचकमव्ययं सुबन्तेन समस्यते सोऽव्ययीभावः ॥ ___ समासे प्रथमानिर्दिष्टं पूर्वम् ॥२॥३२॥ समासशास्त्रे प्रथमानिर्दिष्टं पूर्व प्रयोज्यम् ।
१ मस्तकेऽञ्जलिं कृत्वा ॥२ गङ्गापुलिनवालुकासदशके । कप्प० २-३ ॥
Aho ! Shrutgyanam