SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ सेठियाग्रन्थमाला कारक प्र० "भीए जम्मणजस्मरणाणं" "अम्हे णं देवाणुप्पियाणं लिस्माभिक्खं दलयामो”। “अवसेसे काए समगाणं णिग्गंथाणं निसट्टे"। "तयों णं मम एयमढें निवेदिजासि || णमोयोगे ॥२२॥३७॥ गामोशब्दयोगे षष्ठी स्यात् । “मोऽत्यु णं अरिहंताणं भगवंताणं” “नमोऽत्थु णं समणस्स भगवओ महावीरस्स"॥ आश्रयोऽधिकरणम् ॥११॥३३॥ कर्तृकर्मद्वारा क्रियाया प्राधारोऽधिकरणसंज्ञः स्यात् ॥ सप्तम्यधिकरणे ॥२२॥३८॥ अनुक्तेऽधिकरणे वाच्ये सप्तमी स्यात् । “भदासणंसि निसीयह”॥ क्रियालक्षकक्रियायाम् ॥२॥२॥३॥ अन्यस्याः क्रियाया लक्षणं यया क्रियया भवति तत्क्रियाश्रयवाचकात्सप्तमी स्यात् । “उठ्ठियम्मि सूरे सहस्सरस्सिमि दिणयरे तेयसा जलते सयणिजाओ उति" । आश्रयस्यौ १ भीतो जन्मजरामरणेभ्यः । नया० १-२५। २ वयं देवानुप्रियेभ्यः शिव्यभिक्षां दद्महे । नाया० १-२५॥ ३ अवशेष: कायः श्रमणेभ्यो निम्रन्येभ्यो निसष्टः । नाया० १-२८॥ ४ तदा ममैतमर्थ निवेदयेः । ओव० १२॥ ५ नमोऽस्तु अर्हद्भयो भगवद्भयः, नमोऽस्तु श्रमणाय भगवते महावीराय । नाया० १-३०॥६ भद्रासने निपीदति ॥ ७ उत्थिते सूर्ये सहस्ररश्मौ दिनकरे तेजसा ज्वलति (सति) शयनीयादुत्तियति । नाया० १-१२॥ Aho ! Shrutgyanam
SR No.009883
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorRatnachandraswami
PublisherBhairavdan Sethia
Publication Year1925
Total Pages328
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy