SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ जैन सिद्धान्तकौमुदी श्राषष्ठी । “भगवतो महावीरस्स अंतिए"।" तेरसेव मंडलस्स दूरसामन्ते" । "सेणियाँस रन्नो अन्तियाओ" 1 सेस्सि रन्नो पुरओ" । "नगरस्से मज्यंमज्भेण" । "नगर मज्झमज्भेणं निग्गच्छति” । “नगरे मज्झंमज्भेण " ॥ दिगथैः पञ्चमी च ॥२|२|३५॥ (५९) कोरकं प्र दिग्वाचकशब्दयोगे पञ्चमी चात्पष्ठी स्यात् । "मेहस कुमारस्स पुत्र्वक्खिणं " । "गंगाए महानदीए दाहिणिल्ले कुले" ॥ कर्त्रादौ कृति कर्मणि ॥ २२॥३६॥ कर्त्तृकर्माद्यर्थककृद्योगे कर्मणि वाच्ये षष्ठी स्यात् । "कीयराणं...... दुरणुचरे" "ववसियस्स एत्थं किं दुक्करं करणयाए । "मेयरस अस्स अरिहे" | "सेणियैस्स रण्णो इट्टा" । कर्मादिवाचकेभ्योऽपि सम्बन्धमात्रविवक्षायां कृद्योगविर हे ऽपि षष्ठी । १ भगवतो महावीरस्यान्तिके । नाया ०१-२३ । २ तस्यैव मण्डलस्यादूर सामन्ते । नाया ० १९-२७ ॥ ३ श्रेणिकस्य राज्ञोऽन्तिकात् । नाया ० १--१६ ॥ ४ श्रेणिकस्य राज्ञः पुरतः । नाया० १-१३ ॥ ५. नगरस्य मध्ये भूत्वा । नाया ० १- १२ ॥ ६ नगरस्य मध्ये भूत्वा निर्गच्छति । नाया ० २-- ३६ ॥ ७ नगरस्य मध्ये भूत्वा । नाया ० २ -- ४० ॥ ८ मेघस्य कुमारस्य पूर्वदक्षिणस्याम् । नाया० महानद्या दक्षिणे कूले ! नाया० १-२७ ॥ १० नुचरम्, व्यवसितस्यात्र किं दुष्करं करणतायाम् । नाया ० ११. अहमेतस्यार्थस्याऽनर्हः । नाया ० १-१५ ॥ १२ राज्ञ इष्टा । नाया ० १ -८ ॥ १-२४ ॥१ गङ्गाया कातराणां.. Aho! Shrutgyanam ..... दुर १-२३ ॥ श्रेणिकस्य
SR No.009883
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorRatnachandraswami
PublisherBhairavdan Sethia
Publication Year1925
Total Pages328
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy