________________
सेठियाग्रन्थमाला
१५८)
कारक-प्र०
शेषे षष्ठी ॥२२॥३१॥ कर्मादिभिन्ने सम्बन्धसामान्ये वाच्ये षष्ठी स्यात् । “अंतोणं भंते माणुसुत्तरस्स पव्वयस्स"। "तस्स गं सेणियस्स रण्णो धारणी नामं देवी होत्था" |"तस्स कारणस्स अंतगमणं"। "जस्स......सक्खं "॥ समुदायादेकस्य पृथक्करणे सप्तमी च ॥२॥२॥३२॥
जातिगुणक्रियाभिः समुदायादेकस्य पृथक्करणं यतस्तस्मात्सप्तमी चात्षष्ठी स्यात्। “दाणाणसेटुंअभयप्पदाणं सच्चेसुवा अणवज्ज वयन्ति' । “एएसि तीसाए महासुमिणाणं इमे चोदस” अत्र चीसादिशब्दाना नित्यैकवचनान्ततया बहुवचनान्तविशेषणमपि, तीसाए इति पदमेकवचनान्तम् ॥
अन्तरायोंगे च ॥२॥३३॥ __ अन्तराशब्दयोगेऽपि षष्ठी स्यात्। “भासमाणस्स वाणी अंतरा भासं भासिज्जा" ॥
दूरान्तिकाद्यथैतिरयासतम्यौ च ॥१२॥३४॥
दूरार्थकसमीपाद्यर्थकशब्दयोगे द्वितीयासप्तम्यौ भवत१ अन्तो भगवन् ! मानुषोत्तरस्य पर्वतस्य । भग 5-5॥ २ तस्य श्रेणिकस्य राज्ञी धारण नाम देवी अभूत् । नाया० १-६॥ ३ तस्य कारणस्यान्तगमनम् । नाया० १-१५ ॥ ४ यस्य....सरव्यम् । नाया० १--१६॥ ५ दानानां श्रेष्ठमभयप्रदानं सत्येषु वाऽनवा वदन्ति । सूय० १-६-२३॥ ६ एतेषां त्रिंशतो महास्वप्नानामिमे चतुदेश । ७ भाषमाणं वा नो अन्तरा भाषां भाषेत ॥
Aho ! Shrutgyanam