________________
जैनसिद्धान्तकौमुदी
(१७)
कारक प्र०
अपादाने पञ्चमी ॥२७॥ अनुक्तेऽपादाने वाच्ये पञ्चमी स्यात् । " स्याणिजाओ उठेति २ ता पायपीहाओ पच्चोरुहति" । “गिहिन्लो पडिनिक्खमति”। “हत्यायो हत्थं संहरिजमाणे" "अंकाओ अंक परिभुज्जमाणे' ॥
मर्यादायामाति ॥२॥२॥२८॥ सीमार्थकाकारयोगे पञ्चमी स्यात् । "आसत्तमाजो कुलवंसाओ" ॥
हेतौ ॥२॥२॥२६॥ हेतौ वाच्ये पञ्चमी स्यात् । “नोइन्दियगेझ अमुत्तभावा" "अमुत्तमावा विय होइ निच्चो ॥
प्रभृत्यर्थयोगे ॥२॥२॥३०॥ आरभ्येत्याद्यर्थकशब्दयोगे पञ्चमी स्यात् । “इओतच्चे अईए भवग्गहणे" ॥
१ शयनीयत उत्तिटति, उत्थाय पादपीपात्प्रत्यवरोहति। नाया ०१-६॥ २ गृहेभ्यः प्रतिनिझामति । नाया ०१-१२ ॥ ३ हस्ताइस्तं संबिमाणोऽकादकं परिभोज्यमानः । नाया. १-१७ ॥ ४ आसप्तमात्कुलवंश्चात् । नाया०१-२३ ।। ५ नोइन्द्रियग्रायोऽमूर्तभावात् , अमूर्तावादपि च भवति नित्यः ॥ उत्त० १४ -१६ ॥ ६ इतन्मृतीयेऽतीते भवाहणे । नाया १.---२७॥
Aho! Shrutgyanam