SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ जैनसिद्धान्तकौमुदी कारक प्र० तादर्थ्य षष्ठी च ॥२॥२॥२६॥ तादर्ये वाच्ये षष्ठी स्याचाच्चतुर्थी । वायणाए पुच्छणाए परियट्टणाए धम्माणुजोगचिंताए य उच्चारस्स य पासवणस्स य अगच्छमाणा य निग्गच्छमाणा य” । एसे मे णित्यारिए मनाणे पच्छा पुरा हियाए सुहाए खेमाए णिस्सेसाए आणुगामियत्ताए भविस्सति ॥ कर्तरि च ॥२॥२॥२५॥ कचित्रेऽपि चतुर्थी दृश्यते। “से के णं जाणति अम्मयाओ के पुब्बि गमणाए के पच्छा गमणाए " गमनकर्ता॥ विभागेऽवधिरपादानम् ॥११॥३२॥ विभागे योऽवधिः स्थिरसोऽपादानसंज्ञः स्यात्। १ वाचनायै पृच्छनायै परिवर्तनायै धर्मानुयोगचिन्तायै चोच्चाराय च प्रस्रवणाय चातिगच्छन्तश्च निर्गच्छन्तश्च । नाया. १----२६॥ २ एषो (अर्थः) मे निस्तारितः सन् पश्चात् पुरा हिताय मुखाय क्षेमाय निःश्रेयसायानुगामिकतायै भविष्यति ॥ नाया० १-२६ ॥ ३ अथ को जानात्यम्बतात ! कः पूर्व गमनाय (गमकः) कः पश्चाद्गमनाय (गमकः) । नाया० १-२३ ॥ Aho ! Shrutgyanam
SR No.009883
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorRatnachandraswami
PublisherBhairavdan Sethia
Publication Year1925
Total Pages328
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy