________________
जैनसिद्धान्तकौमुदी
कारक प्र०
तादर्थ्य षष्ठी च ॥२॥२॥२६॥ तादर्ये वाच्ये षष्ठी स्याचाच्चतुर्थी । वायणाए पुच्छणाए परियट्टणाए धम्माणुजोगचिंताए य उच्चारस्स य पासवणस्स य अगच्छमाणा य निग्गच्छमाणा य” । एसे मे णित्यारिए मनाणे पच्छा पुरा हियाए सुहाए खेमाए णिस्सेसाए आणुगामियत्ताए भविस्सति ॥
कर्तरि च ॥२॥२॥२५॥ कचित्रेऽपि चतुर्थी दृश्यते। “से के णं जाणति अम्मयाओ के पुब्बि गमणाए के पच्छा गमणाए " गमनकर्ता॥
विभागेऽवधिरपादानम् ॥११॥३२॥
विभागे योऽवधिः स्थिरसोऽपादानसंज्ञः स्यात्।
१ वाचनायै पृच्छनायै परिवर्तनायै धर्मानुयोगचिन्तायै चोच्चाराय च प्रस्रवणाय चातिगच्छन्तश्च निर्गच्छन्तश्च । नाया. १----२६॥ २ एषो (अर्थः) मे निस्तारितः सन् पश्चात् पुरा हिताय मुखाय क्षेमाय निःश्रेयसायानुगामिकतायै भविष्यति ॥ नाया० १-२६ ॥ ३ अथ को जानात्यम्बतात ! कः पूर्व गमनाय (गमकः) कः पश्चाद्गमनाय (गमकः) । नाया० १-२३ ॥
Aho ! Shrutgyanam