________________
सेठियाग्रन्थमाला
(५५)
कारक प्र०
प्रकारमुपेताल्लक्षणे ||२||२२||
कंचित्पदार्थ प्रति विशेषणत्वं प्राप्तान्नान्नो व्यावर्येऽये तृतीया स्यात् । "देवत्ताएं उबवराणे" । "सीसित्तिए दलयति" ॥
कर्मान्वयेनेष्टं सम्प्रदानम् ॥ १|१|३१||
क्रियायाः कर्मसम्बन्धवत्वेन कर्तुरिच्छाविषयीभूतं सस्प्रदानसंज्ञं स्यात् ॥
सम्प्रदाने चतुर्थी ॥ श२|२३॥
अनुक्ते सम्प्रदाने वाच्ये चतुर्थी स्वात् । "भंगमेगाए भारियाए एगमेगं हिरण्णकोडिं दलयति" ॥
तुमणाद्यन्तेभ्यः ॥ शशर४॥
भावार्थ कणादिप्रत्ययान्तेभ्यस्तुमर्थे वाच्ये चतुर्थी स्यात् । "दुल्हे सवायाए" दुर्लभः श्रोतुम् । “पासणयाए" द्रष्टुम् । "हमे अस्स अणरिहे सणयाए” श्रोतुम् ।
""
'पाय बन्दैए पहारेस्य गमगाए” गन्तुम् ॥
१ देवतयोपपन्नः । नाया ० १ -- ३१ ।। २शियात्वेन ददाति । भग० ६-३३ ॥ ३एकैकस्यै भावयै एकैकां हिरण्यकोटिं ददाति । नाया० १-२० ४ अहतस्यार्थस्थानः श्रोतुम् । ५मा पन्दितुं प्रचारितवान् ( विकल्पि तवान् विचारितवान ) ॥
Aho! Shrutgyanam