________________
सोठयाग्रन्थमाला
(६४)
সক
जादयो व्यञ्जनान्ताः ॥१॥३॥२२॥ समासे उत्तरपदे परे जप्रभृतिशब्दा व्यञ्जनान्ताः प्रयोज्याः । जप्पंभिई । तप्पंभिई । आउकालो। आउकरणं। चउकसाया। चउँदिसिं । छज्जीवणिया। छदंतो। तमुक्काए, तमुकाए । पुढविक्काइया । वाउकाइयो । खुप्पिासा ॥
उवः सामीप्ये षष्ठया ॥२॥३॥१४॥ सामीप्यार्थक उपशब्दः षष्ठयन्तेन समस्यते । अंगस्स समीपं उचंग ॥
कुत्सादुष्टादौ कुदू प्रथमया ॥२॥३॥१५॥
कुत्साद्यर्थकः कुशब्दो दुष्टाद्यर्थको दुशब्दश्च प्रथमान्तेन सह समश्यते । जादिगणपठितत्वेन व्यश्चनान्तत्वात, दुइंसणं । दुहिनं ॥
कोरादोतो ॥१॥३॥२३॥ कुशब्दस्याकार ओकारश्चान्तादेशो वा स्यानुत्तरपदे ।
*जद् , तद् , महद् , आउस्, चउर् , खुस् , छस् , विहस् , वणस् , वायुक् , पुढविक , तमस् , दुर्, निर , पुनर , धनुस् , जावत् , तावत् , इत्यादिराकृतिगणोऽयम् ॥
१ यतः प्रकृतिः । २ ततः प्रभृति: । ३ आयुकालः । ४ आयुकरणम् । ५ चतुष्कपाया: । ६ चतुर्दिक् । ७ घट्जीवनिका। ८ षट्दन्तः । ६ तमस्कायः । १० पृथिवीकायिकाः । ११ वायुकायिका: । १२ क्षुत्पिपासे । १३ उपागम् । १४ दुर्दर्शनम् । १५ दुर्दिनन् ।।
Aho ! Shrutgyanam