________________
सेठियाग्रन्थमाला
(५२)
कारक प्र०
कर्मयुगविवक्षितं चापादानादिभिः॥१॥१॥२९॥
अपादानादिविशेषैरविवक्षितं कर्मणा सह संबद्धमपिकमसंज्ञ स्यात्। “जयं चिति" "जयं प्रासयति"। "जीमेव दिसिंपाउन्भूता" । "ज समयं सीयपरिसहं वेदेतिनोतंसमयं उक्षिणपरिसहं वेदेइ” “सुमिणपाढए विपुलं जीवियारिहं पीइदाणं दलयति” । “जं रयणिंचणं पउमावतीदारयं पयाया तं रयणिंच णं पोटिलावि......दारियं पयाया' ।।
व्यापार वत्करणम्॥१॥१॥३०॥ धात्वर्थव्यापारस्य जनकत्वे सति तजन्यफलजनकं करणसंज्ञं स्यात् ॥
कर्तृकरणयोस्तृतीया ॥२॥२॥१७॥ अनुक्ते कर्तरि करणे वा वाच्ये तृतीया स्यात् । “भर्गवया महावीरेणं अयमढे पन्नत्ते" "विणएणं पञ्जुवासमाणे'।
__ १ यतं तिष्ठति, यतमास्ते आश्रयति वा । नाया० १-१७॥ २ यस्यामेव दिशि प्रादुर्भूता । नाया० १-३७ ॥ ३ यस्मिन् समये शीतपरिषहं वेदयति नो तस्मिन् समये उष्णपरिषहं वेदयति । भग० ८-८ ॥ ४ स्वप्नपाटकाय विपुलं जीविताह प्रीतिदानं ददाति । नाया० १-१३ ॥ ५ यस्यां रजन्यां च पद्मावती दारकं प्रजाता तस्यां रजन्यां च पोट्टिलाऽपि .........दारिकां प्रजाता । नाया० १४-६४।६ भगवता महावीरेणायमर्थः प्रज्ञप्तः, विनयेन पर्युपास्यमानः । नाया० १-५॥
Aho! Shrutgyanam