SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ सेठियाग्रन्थमाला (५२) कारक प्र० कर्मयुगविवक्षितं चापादानादिभिः॥१॥१॥२९॥ अपादानादिविशेषैरविवक्षितं कर्मणा सह संबद्धमपिकमसंज्ञ स्यात्। “जयं चिति" "जयं प्रासयति"। "जीमेव दिसिंपाउन्भूता" । "ज समयं सीयपरिसहं वेदेतिनोतंसमयं उक्षिणपरिसहं वेदेइ” “सुमिणपाढए विपुलं जीवियारिहं पीइदाणं दलयति” । “जं रयणिंचणं पउमावतीदारयं पयाया तं रयणिंच णं पोटिलावि......दारियं पयाया' ।। व्यापार वत्करणम्॥१॥१॥३०॥ धात्वर्थव्यापारस्य जनकत्वे सति तजन्यफलजनकं करणसंज्ञं स्यात् ॥ कर्तृकरणयोस्तृतीया ॥२॥२॥१७॥ अनुक्ते कर्तरि करणे वा वाच्ये तृतीया स्यात् । “भर्गवया महावीरेणं अयमढे पन्नत्ते" "विणएणं पञ्जुवासमाणे'। __ १ यतं तिष्ठति, यतमास्ते आश्रयति वा । नाया० १-१७॥ २ यस्यामेव दिशि प्रादुर्भूता । नाया० १-३७ ॥ ३ यस्मिन् समये शीतपरिषहं वेदयति नो तस्मिन् समये उष्णपरिषहं वेदयति । भग० ८-८ ॥ ४ स्वप्नपाटकाय विपुलं जीविताह प्रीतिदानं ददाति । नाया० १-१३ ॥ ५ यस्यां रजन्यां च पद्मावती दारकं प्रजाता तस्यां रजन्यां च पोट्टिलाऽपि .........दारिकां प्रजाता । नाया० १४-६४।६ भगवता महावीरेणायमर्थः प्रज्ञप्तः, विनयेन पर्युपास्यमानः । नाया० १-५॥ Aho! Shrutgyanam
SR No.009883
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorRatnachandraswami
PublisherBhairavdan Sethia
Publication Year1925
Total Pages328
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy