________________
जनीसद्धान्तकोमुदी
कारक प्र०
अनुक्ते ॥२॥२॥१४॥ इत ऊर्द्धमधिकारोऽयम्॥
कर्मणि द्वितीया॥॥२॥१५॥ अनुक्ते कर्मावाचकतिकृदादिसमभिव्याहते कर्मणि द्वितीया स्यात्। “अप्पाणं भावेमाणे विहरति” “सेणिए राया ......कोडुबियपुरिसे सद्दावेति” । अनुक्ते किम् । “मए... पाउससिरी विचिया"॥
अभेदान्वयि च ॥११॥२८॥ क्रियया सह तादात्म्यसम्बन्धवच्च कर्मसंज्ञ वा स्यात् । "अभिमुखं पंजलिउडे" । "सस गच्छई" "ससहचिट्ठइ"
समयमार्गयोरभिव्याप्तौ ॥२२॥१६॥ समयवाचकान्मार्गवाचकाच नानो निरन्तरसम्बन्धेवाच्ये द्वितीया स्यात् । “संखेजाई जोयणाई दडं निसिरइ”। “एगदिवसमवि ते रायसिरिं पासित्तए"। "तते णं से वनदवे अड्ढाइजाई रातिदियाई तं वणं झामेइ”॥ १ आत्मानं भावयन् विहरति, श्रेणिको राजा कौटुम्बिकपुरुषान् शब्दायते । नाया० १-१५॥ २ मया प्रावृटश्रीविकुर्विता । नाया० १--१५ । ३ अभिमुखं कृतप्राञ्जलिः । नाया० १-५॥ ४ सशब्दंगच्छति, सशब्दं तिष्ठति। नाया० १-३०॥ ५ संख्येयानि योजनानि दण्डं नि:सरति (निःसारयति)। नाया० १-१४॥ ६ एकदिवसमपि ते राजश्रियं द्रष्टुम् । नाया ० १-२४ ॥ ७ ततः स वनदवस्त्र्य नि रात्रिंदिवानि तद्वनं ध्मापयति । नाया ० १--२७॥
Aho ! Shrutgyanam