SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ सेठियाग्रन्थमाला (५०) कारक प्र० भिक्खुप्रभृतिभ्यश्च ॥२२॥५॥ एभ्यः स्त्रियां णीप्रत्ययः स्यात् । भिक्खुणी। साहुणी। गाहावड़णी, गाहावतिणी । गहवइणी ॥ सिस्समासयोणीति सलोपे ॥२॥२॥१०॥ अनयोरकारस्येकारः स्यारिणाप्रत्यये सलोपे सति । सीसिणी । पुराणमासिगी । सलोपे किम्। सिस्सणी ॥ इति स्त्रीप्रत्ययप्रकरणम् ॥ अथ कारकप्रकरणम्॥ करणप्रयोजकः कर्ता ॥१॥१॥२६॥ करणनिष्ठच्यापारजनकः कर्तृसंज्ञः स्यात् ।। कर्तरि प्रथमा ॥२॥२॥१२॥ कर्तरि वाच्ये नान्नः प्रथमा विभक्तिः स्यात् । “अज जंबू ......अप्पाणं भावेमाणे विहरति" ॥ आमन्त्रणे च ॥२॥२॥१३॥ आमन्त्रणेऽर्थे प्रथमा स्यात् । 'भो जिण ! भो जिणे ! अज्जो! आउस ! रायं॥ क्रियया कर्तुरिष्टं कर्म ॥११२७॥ क्रियाजन्यफलववेन कर्तुरिच्छाविषयः कर्मसंज्ञः स्यात् । १ भिक्खु, गहवइ, गारत्य, गाहावइ, गुब्व, घर, नत्तु, साहु, सिरस, सीस, एते भिक्खुप्रभृतयः ॥ २ आर्थजम्बू:........आत्मानं माहिरति । नाया. १-५ ॥ Aho! Shrutgyanam
SR No.009883
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorRatnachandraswami
PublisherBhairavdan Sethia
Publication Year1925
Total Pages328
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy