________________
जनसिद्धान्तकौमुदी
( ४ )
स्त्रीप्रत्यय प्र
के पूर्वस्य ह्रस्वोऽत इर्वा ॥ २२९ ॥
स्वार्थविहितकप्रत्यये परे पूर्वस्य ह्रस्वः स्यादकारश्चेत्पूर्वस्तस्कारो वा स्यात् । मामिया । महल्लिया । महालिया । महा लया । अम्मया ॥
अणश्च ||२||३||
अणूप्रत्ययान्ताड्डीप्रत्ययः स्यात् । आरबी ॥ इतोऽभावेणीः ||२||४|
भावभिन्नार्थके प्रत्ययान्ताण्णीप्रत्ययः स्यात् । आसाविणी ॥
इन्दादाणी: पुंयोगे ||२||६||
इन्दशब्दात्युंयोगे स्त्रियामाणीप्रत्ययः स्यात् । इन्दायी ॥
1
दिसाडिव ||२||७||
दिसशब्दाड्डिप्रत्ययश्चकाराड्डाप्रत्ययः पर्यायेण स्तः स्त्रियाम् । दिसा । दिसि ॥
उतो डीति प्रकृत्या ||२२|११॥
उकारान्ताः शब्दा डीप्रत्यये परे प्रकृत्या स्युः । नतुई ।
नउई ॥
महात्तीः ॥८॥ सहशब्दात् स्त्रियां तीप्रत्ययः स्यात् । महतो !!
Aho! Shrutgyanam