________________
सेठियाग्रन्थमाला
(४८)
स्त्रीप्रत्यय प्र
इकारान्ता दिस्यादयः॥११॥२५॥ इकारान्ता दिस्यादिशब्दाश्च समासेऽव्ययसंज्ञाः स्युः। अहो. निसि । दिसोदिसि । गुम्मागुम्मि॥
अव्ययाच ॥४॥४॥६॥ अव्ययात्परस्य बहुलं सुपो लोप: स्यात् ।
॥ इत्यव्ययप्रकरणम् ॥
॥अथ स्त्रीप्रत्ययप्रकरणम्॥
अतः स्त्रियां डाः ॥२॥२॥१॥ अकारान्तान्नानः स्त्रीत्वे द्योत्ये डाप्रत्ययः स्यात् । अम्मा अविला। अवोगडा॥
अधिगरणादिभ्यो डीः॥२२॥२॥ अधिगरणादिगणपठितेभ्योऽकारान्तेभ्योऽपि स्त्रियांडीप्रत्ययः स्यात् । अधिगरणी। अभियोगी। अवचुल्ली॥ वा० (गोर्गावो डीति वक्तव्यः ) गावी॥
१ अहिगरण, अभियोग, अवचुल्ल, आराहण, कप्पण, कमढ, करह, काग, गाहावइ, गुरु, गो, चउद्दस, नत्त, न्तमन्तप्रत्ययान्ता जातिमन्तवर्जाः , पन्नरस, मउ,मह, मासवाचकाः , वातोल, वीअण, वेताल, वेदभ, संवार, संवेगण, साहु, सिस्स, सीस, एतेऽहिगरणादयः ।
Aho ! Shrutgyanam