________________
जैनसिद्धान्तकौमुदी
(४७)
अव्यय प्र०
इदानीमित्यर्थः । कण्ह कुत्रेत्यर्थः । कता कदेत्यर्थः । सता सर्वदेत्ययः । जओजतो यत इत्ययः । एत्थ इत्थ अत्रेत्यथः । कत्थ कुत्थ कुत्रेत्यर्थः। जत्थ यत्रेत्यर्थः । तत्थ तत्रेत्यर्थः । इत्थं अमुना प्रकारेणेत्यर्थः । तदा तदेत्यर्थः । सदा सर्वदेत्यर्थः । इदाणिं इयाणि इदानीमित्यर्थः । तथा तथेत्यर्थः । तया सव्वया सर्वदेत्यर्थः। एकसि एकश इत्यर्थः । कमसो क्रमश इत्यर्थः । पायसो प्रायश इत्यर्थः । बहुसो बहुश इत्यर्थः । दवदवस्स द्रुतंद्रुतमित्यर्थः । एकस्सिं एकदेत्यर्थः । इह इहं अस्मिन्नित्यर्थः । तहा तथेत्यर्थः । कहिं कुहिं कुत्रेत्यर्थः । जहिं यत्रेत्यर्थः । तहिं तत्रेत्यर्थः । कहियं कुत्रेयर्थः । जहियं यत्रेत्यर्थः । तहियं तत्रेत्यर्थः । अहुणा अधुनेत्यर्थः ।
__ हेतुसम्बन्धकृदन्ताश्च ॥१॥१॥२३॥
हेदकत्तएप्रभृतिसम्बन्धार्यतादिप्रत्ययान्ताश्चाध्ययसंज्ञाः स्युः। गच्छित्तए। गच्छित्ता। अभिगन्तुं । गणिउं । वेत्तुं । गहिउँ । पग्गहित ने । भंजिऊणं । गमेऊणं । पडिविसज्जिय । उस्सविया । किच्च । किच्चा । कटु । उवागम्म ! कत्थ ॥
समासेऽसन्ताः ॥११॥२४॥ समालेऽपत्ययान्ता अव्ययसंज्ञाः स्युः । अहोलिस ॥
Aho ! Shrutgyanam