________________
सेठियाग्रन्थमाला
(४६)
अव्यय प्र०
पप्प प्रकर्षादौ । पडि पति व्याप्तिलक्षणप्रातिकूल्यादौ । परा प्राधान्यादौ । परि पलि सर्वत्रेत्यर्थे । पाउ पाउर् प्राकाश्ये । वि नियोगादौ । सद् श्रद्धायाम् । सम् समुच्चयादौ।
अमादितद्धितान्ताः ॥११॥२२॥ अम् आ आवन्ति इइ इण इण्ण इह ई ए क्खुत्तो चगं चि चिय हं ण्हिं ण्हु ता ति तो स्थ त्वं दा दाणिं धा या सि सो स्स स्सि ह ह हा हिं हियं हुणा इत्येतत्तद्वितप्रत्ययान्ताः शब्दा अव्ययसंज्ञाः स्युः । जं यस्मादित्यर्थः । तंतस्मादित्यर्थः। ता तत इत्यर्थः। सव्वावन्ति सर्वमित्यर्थः । केइ कश्चित् केचिदित्यर्थः । केणइ केनचिदित्यर्थः । कोइ कश्चिदित्यर्थः । जेणं जेण यत्रेत्यर्थः । तेणं तेण तत्रेत्यर्थः । किण्णा कथमित्यर्थः । इह अस्मिन्नित्यर्थः । किह कुत्रेत्यर्थः । कयाई कयाई कदाचिदित्यर्थः। कस्सई कस्यचिदित्यर्थः । जाए यत इत्यर्थः । ताए तत इत्यर्थः । पगामाए प्रकामत इत्यर्थः। दुक्खुत्तो विकृत्व इत्यर्थः । तिक्खुत्तो त्रिःकृत्व इत्यर्थः। इमंचगं इमंचनेत्यर्थः । एकंचणं एकंचनेत्यर्थः ।जावंचण जावचणं यावचनेत्यर्थः। तावंचणं तावचनेत्यर्थः । कहिचि कुत्रचिदित्यर्थः । कुहिंचिय कुत्रचिदित्यर्थः । जण्यस्मादित्यर्थः ।इण्हि इयहि
Aho ! Shrutgyanam