________________
सेठियाग्रन्थमाला
( ५३ )
कारक प्र०
" राय हंसे सरिसीए गतीए... उवागच्छद्द" "तुमे देवाणुप्पिए सुमिणे दिट्ठे" । गिरिं नेहेहिं खणह, अयं दन्तेहिं खायह, जायतेयं पाएहिं हाह, जे भिक्खं अवमन्नह" | " महया महया सहेगां उग्घोसेमाणा" । "तं भवियैव्वं णं एत्थ कारगोणं" ।
हेत्वर्थयोगे सर्वाः प्रायेण ॥ ||४०||
हेतुवाचकः शब्दयोगे सर्वा एव विभक्तयो बाहुल्येन प्रयुज्यन्ते । गम्यमानाऽपि क्रिया कारकविभक्तीनां निमित्तम् । “घणेण किं धम्मधुराहिगारे" । किं प्रयोजनमिति शेषः । "अलं बीलस्स संगेणं" ।
सहार्थयोगे गुणीभूते ||२||१८||
सहशब्दार्थक शब्दयोगेऽप्रधाने तृतीया स्यात् । भोचाण भोएँ सह इत्थियाहिं" । "धणं भूयं सह इत्थियाहिं" ।
१ राजहंससदृश्या गत्या.... उपागच्छति, त्वया देवानुप्रिये स्वप्नो दृष्ट: । नाया ० १ - १० ॥ २ गिरिं नखैः खनथ, अयो दन्तैः खादथ, जाततेजसं पादैर्हथ, ये ( यूयं ) भिक्षुमवमन्यध्वम् ।। उत्त० १२२६ || ३ महता महता शब्देनोद्घोषयन्तः । नाया ० २ - ३६ । ४ तद्भवितव्यमत्र कारणेन । नाया ० १ - १५ ॥ ५ धनेन किं धर्मधुराधिकारे । उत्त० १४- १७ ॥ ६ अलं बालस्य संगेन । आया० १-१-५-६५॥ ७ भुक्त्वा भोगान् सह स्त्रीभि: । उत्त० १४-६ ॥ धनं प्रभूतं सह स्त्रीभिः । उत्त० १४- १६ ॥
Aho! Shrutgyanam