________________
सेठियाग्रन्थमाला
(४४)
अव्यय प्र०
लङ्कारे । दिया दिवसे । दूरा दूरदेशे । धणियं अतिशये। धिद्धि धिर धिसि धिक्कारार्थे । न निषेधे । नणु शङ्कायाम् । नमो नमस्कारे । नवरं नवरि कैवल्यार्थे । नहु निषेधे । नाणा अनेकस्मिन् । नृणं निश्चये। नो नोणं निषेधे । दुडु दुष्टे । पए पगे प्रभाते। पच्छा उत्तरत्र । पभिइ पभित्ति प्रारभ्येत्यर्थे । परेव्वं परदिने । पसढं प्रसोत्यर्थे । पाए प्रायोऽर्थे । पाओ पातो प्रभाते। पायं प्रायोऽर्थे प्रभाते च । पि अप्यर्थे । पिव इवार्थे । पिहं पिहु पिहो पुढो पृथगर्थे । पुण पुणो पुनरित्यय । पुरा पूर्वकाले अग्रे च । पुरत्था पुरच्छा पुरे अग्रे इत्यर्थे । पुला पूर्वकाले । बहिं बाह्ये । भंते पूज्यसम्बोधने। भिसं अतिशये। भुज्जो भृज्जो बाहुल्ये। भे भो सम्बोधने। मज्झो मध्ये । मणयं मणा अल्पे । माहं निषेधे । मिव इवार्थे । मिहो परस्परस्मिन् । मुसा असत्ये । मुहा निष्प्रयोजने। मुह पौनःपुन्ये । य चार्थे । युगवं एककाले । रह रहो एकान्ते । राओ रात्रावित्ययें । रिते विनाऽर्थे । वि अप्यर्थे । विव इवा) । विसं वीसु पृथत्तये । व्व इवार्थे । सई सकृदर्थे सदार्थे च । संपइ संपयं एतत्काले । संपाओ प्रभाते । सक्खं प्रत्यक्षज्ञाने । समंतं .समंता
Aho ! Shrutgyanam