________________
जैनसिद्धान्तकौमुदी
(४३)
अव्यय प्र० wwwwww
अहे ततःपरमित्यर्थे । अहो नीचदेशे । आ मर्यादाभिविध्यादौ । आइं वाक्यालङ्कारे आउ पक्षान्तरे । आरा समीपे । इप्राकट्ये । इइ इति इत्ति इय प्रकारे, समाप्तौ च । इव सादृश्ये । ईसं इसि ईसिं अल्पत्वे । उण उणो पुनरित्यर्थे । उदाहु उद्दाइं पक्षान्तरे । उपरि उप्पि उवरि उपर्यर्थे । उस्सण्णं उस्सन्नं प्रायोऽर्थे । उपरि पूर्वप्रकारे । ए सम्बोधने एतत्प्रकारे । एम एमाइ इत्यादौ। एमेव एतत्प्रकारे । एव अवधारणे । एवं पूर्वोत्तरीतौ । एवण्हं वाक्यालङ्कारे । किं जिज्ञासायाम् । किंच पक्षान्तरे । किणाइ किश्चिन्मात्रमित्यर्थे । किण्णं जिज्ञासायाम्। किर किल निश्चये । कीस कस्मादित्यर्थे । कद् कु कुत्सायाम् । खलु निश्चये वाक्यालङ्कारे च। खिप्पं शीघ्रतायाम् । च च समुच्चयादौ । चिढ चे भृशमित्यर्थे । जइ जति जदि यद्यर्थे । जाउ कदाचिदित्यर्थे । जाव ताव यावत्तावदित्यर्थे । जुगवं एकस्मिन् काले । झत्ति शीघ्रतायाम् । ण निषेधे । णं वाक्यालङ्कारे । णवर णवरि कैवल्यार्थे । णहु निषेधे । णाइ निषेधे। णाणा अनेकस्मिन् । णिहो नीचदेशे। णु प्रश्ने । शृणं निश्चये । णो निषेधे । एणं ण्हं वाक्यालङ्कारे । तं तत्रत्यार्थे । ति त्ति पूर्वोकप्रकारे समाप्तौ च । तु समुच्चये । थ वाक्या
Aho! Shrutgyanam