SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ सेठियाग्रन्थमाला (४२) अव्यय प्र० ॥ अथाव्ययप्रकरणम ॥ अव्ययम् ॥१॥१॥१६॥ अधिकारोऽयम् ॥ सदृशं त्रिषु लिङ्गेषु, सर्वासु च विभक्तिषु । वचनेषु च सर्वेषु, यन्न व्येति तव्ययम् ॥ १ ।। अहादयः ॥११॥२०॥ अहादिगणपठिताः शब्दा अव्ययसज्ञाः स्युः ॥ अ अण निषेधे । अह आनन्तर्यादी। अइरा तत्काले। अइव अईव अधिके । अंग आमन्त्रणे । अन्तर अन्तरेण अभाववति । अंते अंतो मध्यदेशे । अकम्हा देवादित्यर्थे । अचिरं शीघ्रतायाम् । अजस्सं निरन्तरे । अज्ज अस्मिन्नहनि । अज्जयाए अद्यप्रभृत्यर्थे । अज्जसुए अद्यश्व इत्यर्थे । अणिसं सतते । अति अतिशये । अस्थि अस्तीतितिङन्तप्रतिरूपकमव्ययम् । अदु अदुत्तरं आनन्तर्यादौ । अदुवा पक्षान्तरे । अधो नीचैरित्यर्थे । अभि आभिमुख्ये । अभिक्खणं अभिक्वं पौनःपुन्ये । अलं पर्यात्यादौ । अलमंथु अलमस्त्वित्यर्थे । अवि समुच्चयादौ । अविअ पक्षान्तरे । अवियाई सम्भावनायाम् । असई असतिं पौनःपुन्ये । अहवणं अथवाऽर्थे । अहावरं Aho! Shrutgyanam
SR No.009883
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorRatnachandraswami
PublisherBhairavdan Sethia
Publication Year1925
Total Pages328
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy