________________
जैनसिद्धान्तकौमुदी
(४१)
विभक्ति प्र०
पंचहिं, पंचहिंतो । पंचण्हं । पंचसु ॥ एवं छशब्दादारभ्याट्टारसपर्यन्तं बोध्यम् ॥
संख्यायां तेः ॥२।११७१॥ संख्यार्थकतिप्रत्ययान्तात्परयोरदितोर्लोपः स्यात्। कति । जति। तति।वीसाद्या नउइपर्यन्ताः शब्दाः संख्यासंख्येयोभयवाचकाः, तत्र संख्येयवाचकत्वे नित्यैकवचनान्ताः संख्यावाचकत्वे वचनव्यान्ताः॥ वीसादीनामानउईनां क्लीवत्वं प्रथमाद्वितीययोः
॥२॥१॥७३॥ नउइशब्दपर्यन्तानां वीसादिशब्दानां प्रथमायां द्वितीयायां च नपुंसकवद्रूपं स्यात् ॥
नाम्नो नपुंसके ह्रस्वः ॥२॥१७॥ नानोहस्वान्तादेशः स्यान्नपुंसके। एगूणवीसं। एगृणवीसा। चत्तालीसं । चत्तालीसा। एगूणतीसाइं वाससहस्साई अडयालीसाए संवच्छरेहिं ॥
॥ इति संख्यावाचकास्त्रिलिङ्गाः ॥ ॥ इति विभक्तिप्रकरणम् ॥
Aho! Shrutgyanam