________________
सठियानमाला
(४०)
विभक्ति प्र०
इहीहितोऽणमिसुष्वोत् ॥२॥१॥६५॥
शब्दस्यौकारादेशः स्यादिहि-इहितो-अणम्-इसु-प्रत्ययेषु । दोहिं । दोहितो ॥
संख्यावाचकादणमो पहम् ॥२॥१॥७२॥
ल्यार्थकशब्दात्परस्याणम्प्रत्ययस्य पहमित्यादेशः स्यात् । दोण्हं । दोसु॥
तेर्डओः ॥२१॥६६॥ तिशब्दात्परयोरदितोडओ इत्यादेशः स्यात् । ति+अ =तओ। ति+इतो ।।
पिणश्च ॥२१६७॥ तिशब्दात्परयोरदितोणि इत्यादेश: स्यात् कचित् । तिष्णि । तिहिं । लिहितो । तिण्हं । तितु ॥
सादितश्वत्तारि चतुरः ॥२॥१६॥ अदित्प्रत्ययसहितस्य चउशब्दस्य चत्तारि इति निपा. त्यते । चउ+अत्तारि । चउ+इ=चत्तारि । चउहिं । चउ. हिंतो। च उण्हं । चउनु ।
रोश्च ओः ॥२।१६६॥ चतुशब्दास्परयोरदितो रो इत्यादेशः कचित् । चउरो॥
पञ्चादिभ्यो लोपः ॥२।१७०॥ पञ्चादिमख्यावाचकेभ्यः परयोरदितोर्लोप: स्यात् । पंच।
Aho ! Shrutgyanam