________________
जैनसिद्धान्तकौमुदी
विभक्ति प्र०
तेरनुस्वारो वा ॥२॥१॥६२॥ आदेशभूतस्य तेरनुस्वारान्तागमो वा स्यात् । बण+अ =वणाणि, वणाई, वाणाइ ॥ दहि+अ=दहीणि, दहीइं, दहीइ॥ महु अ-महणि, महई, महइ ॥ द्वितीयायामपि तथा । सम्बोधने हेवण । हे दहि! । हे महु! हे वणाणि! | इत्यादि ॥ शेषं पुंवत् ॥ सव्वं । सव्वाणि, सब्वाई, सव्वाइ । जं । जाणि, जाई, जाइ ॥ तं । ताणि, ताई, ताइ ॥ कं । काणि, काई, काइ ॥ इमं । इमाणि, इमाई, इमाइ ॥ एयं । एयाणि, एयाई, एयाइ ॥ शेषं पुचत् ॥
॥ इति स्वरान्ता नपुंसकलिङ्गाः ।। अथ संख्यावाचकास्त्रिलिङ्गाः ॥
दोरदितो ः ॥२॥१॥३३॥ दुशब्दात्परयोरदिप्रत्यययो? इत्यादेशः स्यात् । दु+श्र दो। दु+-इ-दो ॥
डुवे डोषणी क्वचित् ।।२।११६४॥ दुशब्दास्परयोरदितोः कचित् प्रत्येक वे डाष्णि इत्येताबादेशौ स्तः । दुवे । दोणि ॥
इरिवहीहिंतवां दुप्रभृतिभ्यः ॥१॥३॥१८॥
दुष्प्रभृतिभ्यः संख्यावाचकेश्यः परेषामेषामादिस्वरस्य लोपः स्वात्।
HTTET
Aho ! Shrutgyanam