________________
सठियाग्रन्थमाला
विभक्ति प्रा
स्त्रियामियम् २॥१॥४८॥ इमशब्दस्योत्प्रत्ययसहितस्य स्त्रियामियमिति वा निपात्यते । इयं-इमा ॥
डेश्चेमाददितोः ॥२१॥५८।। स्त्रियामिमशब्दावाद आदशः स्याचकारा दोगागमो वा स्यात् । इमे, इमाया, इमा ॥
स्सस्य डीए ॥२॥१॥५६॥ स्त्रियामिमशब्दात्परस्य स्तमत्ययस्य-डीए इत्यादेशो वा स्यात् । इमोसे, इमीए, इमाए। इमासिं ॥वा० (इमात्सेर्डीसाएः कचिवक्तव्यः) इसीसाए । शेषं जाशब्दवत् ॥ एताशव्यस्योपधायाः सकारादेशे, एसा, एयायो, एया ॥ शेषं
॥ इति स्वरान्ताः स्त्रीलिङ्गाः ॥ अथ स्वरान्ता नपुंसकलिङ्गाः ॥
उतः क्लीवान्मः ॥२।११६०॥ नपुंसकात्परस्य प्रथमाया एकवचनस्य मादेशः स्यात् । ब+5=वणं ॥ दहि+उदहि ॥ महु+उ-महुं॥ अदितोरेकैकस्य णिती दीर्घश्च प्रकृतेः ॥२।१।६१॥
ल्लीवात्परयोः प्रथमाहितीयाबहुवचनयोः प्रत्येक णि ति इत्येतावादेशी पर्यायेण स्तः प्रकृतेर्धास्तादेवाश्च ॥
Aho! Shrutgyanam