________________
जैनसिद्धान्तकौमुदी
(३७)
विभक्ति प्र०
..
.
घेणूहिं ॥ घेणए ॥ घेणूओ। घेणूहिन्तो ॥ घेणूए । घेणणं ।' घेणूए । घेणूसु ॥ भो घेणू । घेणूओ! ॥ ऊकारान्तः स्त्रीलिङ्गो वहशब्दः॥
वह । वहओ, वह ॥ चहुं। वहओ , वह ॥ वहए । वहूहिं ॥ वहूए ॥ वहओ। वह हिन्तो ॥ वहूए । वहूणं ॥ वहूए । वहसु ॥ भी बहु। बहूओं! ॥
सव्वशब्दस्य स्त्रीत्वे वाच्ये-सव्वा । सम्वाओ, सध्या ।। सव्वं । सवाओ, सव्वा ॥ सवाए । सम्वाहिं ॥ सध्याए । सव्वाओ। सवाहिन्तो ॥ सवाए।
आतस्सिम् सव्वणामात् ॥२२११५५॥
आकारान्तात्सवणामशब्दात्परस्याणमः सिमादेशः स्यात् । सवा+अणम् सम्वासि॥सवाए। सच्चासु ॥ जा। जाओ ॥ जं । जाओ ॥
जातयोरीवेणे ॥२॥१॥५६॥ अनयोराकारादिणसम्बन्धिनीकारे परे पूर्वपरयोरीकार ए. कादेशो वा स्यात् । जीए, जाए । जाहिं ॥ अएस्ससीनामिमाकाजाताभ्यो डीसे ॥२१५७॥
इमाकाजाताशब्देभ्यः परेषांषष्ठीचतुर्थीसप्तम्येकवचनानां डीसे इत्यादेशो वा स्यात् ॥ जीसे जाए ॥ जीसे, जाए। जासिं ॥ जीसे, जाए । जासु ॥ एवं काताशब्दो ।
Aho! Shrutgyanam