________________
सठियाग्रन्थमाला
विभक्ति प्र०
स्सस्याएः ॥२॥१॥३४॥ स्स्प्रत्ययस्य स्त्रियामए इत्यादेशः स्यात् । मालाए । मालाणं ॥
मिरांदीदद्भवः ॥११॥३५॥ आकागती सिंदकर मस्य सप्तम्या एकवचनस्याप्यए इयादेशः स्यात् । मालाए । मालासु ॥ आतो डे रीदूद्भयां डिड वाऽऽमन्त्रणे ॥२॥१॥३६॥
आमन्त्रणैकवचनस्याकारात्परस्य डे ईकारादूकाराच परस्य क्रमेण डि डु इत्येतावादेशी वा स्तः । भो माले! माला! भो नइ! भो वहु! ॥ इकारान्तः स्त्रीलिङ्गो दिट्ठिशब्दः॥
दिट्टी । दिट्ठीयो, दिट्टी । दिहिं । दिट्ठीओ, दिट्ठी ॥ दिट्ठीए । दिट्ठीहिं ॥ दिट्ठीए । दिट्ठीओ। दिट्ठीहिन्तो ॥ दिहोए । दिट्ठीगं | दिहिसि । दिट्ठीसु॥ भो दिट्ठी! । दिट्ठीओ! ।। ईकारान्तः स्त्रीलिङ्गः समणीशब्दः ॥
समणी । समणीयो, समणी ॥ समणिं । समणीओ, समणी ॥ समगी। समगीहिं ॥ समणीए ॥ समणीओ । समगीहितो ॥ समगीए । समगीगं ॥ समगीए। समणीसु॥ भी समणि! । समणीओ! ॥ उकारान्तः स्त्रीलिङ्गो घेणुशब्दः॥ घेणू । धेगूओ, धे] ॥ धेणु । घेणूओ, घेणू ॥ घेण्ए ।
Aho! Shrutgyanam