SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ जैन सिद्धान्तकोमुर्दी विभक्ति प्र० अणमोऽमः ॥२॥११९२॥ तुम्हशब्दसम्बन्धिनो मकाररहितस्याणप्रत्ययस्य लोपो वा स्यात् । तुम्भं, तुम्हं, तुम्हाणं॥तुमंसि। तुभेसु, तुम्हेसु॥ ॥इति खरान्ताः पुल्लिङ्गाः।। अथ स्वरान्ताः स्त्रीलिङ्गाः॥ तत्राकारान्तः स्त्रीलिङ्गो मालाशब्दः॥माला+उ-मोला आतश्चादितोरोक् ॥२॥१॥३२॥ आदिदुद्धयः परयोः प्रथमाद्वितीयाबहुवचनयोरोगागमो वा स्यात् स्त्रियाम् । मालाओ, माला ॥ माता दस्ता प्रमाणा मि परे भाकारेकारोकाराणां हस्वः स्यात् । माला+म्-मालं । मालाओ, माला॥ णस्य स्त्रियामः ॥२१॥३१॥ इणप्रत्ययसम्बन्धिनो णकारस्य स्त्रियामेकारादेशः स्यात् । मालाए। मालाहिं ॥ मालाए ॥ मालाओ। मालाहिन्तो॥ १" आदिदुद्धयः' इत्यादिना पूर्वपरयोः पूर्वसवर्णदीबँकादेशः । Aho ! Shrutgyanam
SR No.009883
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorRatnachandraswami
PublisherBhairavdan Sethia
Publication Year1925
Total Pages328
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy