________________
जैन सिद्धान्तकोमुर्दी
विभक्ति प्र०
अणमोऽमः ॥२॥११९२॥ तुम्हशब्दसम्बन्धिनो मकाररहितस्याणप्रत्ययस्य लोपो वा स्यात् । तुम्भं, तुम्हं, तुम्हाणं॥तुमंसि। तुभेसु, तुम्हेसु॥
॥इति खरान्ताः पुल्लिङ्गाः।।
अथ स्वरान्ताः स्त्रीलिङ्गाः॥
तत्राकारान्तः स्त्रीलिङ्गो मालाशब्दः॥माला+उ-मोला
आतश्चादितोरोक् ॥२॥१॥३२॥ आदिदुद्धयः परयोः प्रथमाद्वितीयाबहुवचनयोरोगागमो वा स्यात् स्त्रियाम् । मालाओ, माला ॥
माता दस्ता प्रमाणा मि परे भाकारेकारोकाराणां हस्वः स्यात् । माला+म्-मालं । मालाओ, माला॥
णस्य स्त्रियामः ॥२१॥३१॥ इणप्रत्ययसम्बन्धिनो णकारस्य स्त्रियामेकारादेशः स्यात् । मालाए। मालाहिं ॥ मालाए ॥ मालाओ। मालाहिन्तो॥
१" आदिदुद्धयः' इत्यादिना पूर्वपरयोः पूर्वसवर्णदीबँकादेशः ।
Aho ! Shrutgyanam