________________
सेठियाग्रन्थमाला
विभक्ति प्र०
तुम्हशब्दः॥ सोतस्तुम्हस्य तंतुमेतुममः ॥२।११८६॥ उप्रत्ययसहितस्य तुम्हशब्दस्य तं तुमे तुममिति च पर्यायेण निपात्यन्ते । तं, तुमं, तुमे ॥
बहुवचनेषु तुब्भतुज्झौ ॥२॥१॥८॥ तुम्हशब्दस्य बहुवचनेषु परेषु तुम्भ तुझ इत्येतावादेशी पर्यायेण वा स्तः । तुम्भे, तुज्झे, तुम्हे ॥
मिमौ च हो लोपः ॥२११८८॥ मिप्रत्यये मप्रत्यये च परे तुम्हशब्दस्य हकारस्य लोपः स्यात् । तुमं, तुम्भे॥
सेणस्य तुमे ॥२॥१॥८९॥ इणप्रत्ययसहितस्य तुम्हशब्दस्य तुमे इति निपात्यते । तुमे । तुम्भेहिं, तुझे हिं, तुम्हेहिं ॥
सातोतस्तुमाहितो ॥२॥१९॥ अतोत्प्रत्ययसहितस्य तुम्हशब्दस्य तुमाहिंतो इति निपात्यते । तुमाहितो। तुम्भेहितो ॥ सस्सस्य तेतवतुझंतुमंतुहंतुज्झाः ॥२।१।९१॥
स्सप्रत्ययसहितस्य तुम्हशब्दस्यैते पर्यायेण निपात्यन्ते । ते, तव, तुझं, तुम, तुह, तुज्झ ।।
Aho ! Shrutgyanam