SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ जैनसिद्धान्तकौमुदी (३३) विभक्ति प्रे ....... - - - - - - - - - - - - - - - - - - .. - ... .. - - - - - - - - - - - - - - - - - - - - - - - - - सस्सस्य मसमझंमज्झाश्च ॥२॥१८॥ स्सप्रत्ययसहितस्याम्हशब्दस्य मम मज्झं मज्झाश्चकारान्मे ममं इति पर्यायेण निपात्यन्ते । मम, ममं, मउभ, मझं, महं, मे। मौ ममं ॥२१॥२॥ मिप्रत्यये परे अम्हशब्दस्य मममित्यादेशः स्यात् । म. मंसि अणमोऽणो लोपः ॥२॥१॥८३॥ अम्हशब्दात्परस्याणप्रत्ययस्याणो लोपो वा स्यात् । अम्हं, सागमोणेऽस्साकमौ ॥२१॥८४॥ षष्ठीबहुवचनसहितस्याम्हशब्दस्य णे अरसाकमिति च चा निपात्येते । णे, अस्साकं, अम्हाणं ॥" एयं णे पेच्चभवे" मम्हि वा ससेः ॥२।१८५॥ सिप्रत्ययसाहितस्याम्हशब्दस्य मम्हिं इति वा निपात्यते। मंम्हिं, अम्हेसु ॥ १ एतदस्माकं प्रेत्यभवे ॥ ओव० २७ ॥ २ "तं भई णं भवतु देवाणुचियाणं मम्हि जस्त अणुचभावेणं अकिकडे जाव विहरामि'' भग० ॥३–१॥ (लाई भवतु देवानुप्रियाणां मयि यस्यानुप्रभावेणा क्लिष्टो या द्विामि) Aho ! Shrutgyanam
SR No.009883
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorRatnachandraswami
PublisherBhairavdan Sethia
Publication Year1925
Total Pages328
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy