________________
जैनसिद्धान्तकौमुदी
(३३)
विभक्ति प्रे
.......
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
..
- ... ..
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
सस्सस्य मसमझंमज्झाश्च ॥२॥१८॥ स्सप्रत्ययसहितस्याम्हशब्दस्य मम मज्झं मज्झाश्चकारान्मे ममं इति पर्यायेण निपात्यन्ते । मम, ममं, मउभ, मझं, महं, मे।
मौ ममं ॥२१॥२॥ मिप्रत्यये परे अम्हशब्दस्य मममित्यादेशः स्यात् । म.
मंसि
अणमोऽणो लोपः ॥२॥१॥८३॥ अम्हशब्दात्परस्याणप्रत्ययस्याणो लोपो वा स्यात् ।
अम्हं,
सागमोणेऽस्साकमौ ॥२१॥८४॥ षष्ठीबहुवचनसहितस्याम्हशब्दस्य णे अरसाकमिति च चा निपात्येते । णे, अस्साकं, अम्हाणं ॥" एयं णे पेच्चभवे"
मम्हि वा ससेः ॥२।१८५॥ सिप्रत्ययसाहितस्याम्हशब्दस्य मम्हिं इति वा निपात्यते। मंम्हिं, अम्हेसु ॥
१ एतदस्माकं प्रेत्यभवे ॥ ओव० २७ ॥ २ "तं भई णं भवतु देवाणुचियाणं मम्हि जस्त अणुचभावेणं अकिकडे जाव विहरामि'' भग० ॥३–१॥ (लाई भवतु देवानुप्रियाणां मयि यस्यानुप्रभावेणा क्लिष्टो या द्विामि)
Aho ! Shrutgyanam