________________
सेठिया ग्रन्थमाला
(३२)
विभक्ति प्र०
अम्हस्य हमहमो सोतः ॥२।१।७५॥ उत्प्रत्ययसहितस्याम्हशब्दस्य हं अहमिति च पर्यायेण निपात्येते । हं, अहं।
सातो वयम् ॥२।११७६॥ अप्रत्ययसहितस्याम्हशब्दस्य वयमित्यादेशो वा स्यात् । अम्हे, वयं।
समो मेममममममः ॥२२११७७॥ मप्रत्ययसहितस्याम्हशब्दस्य मे, मं, मम, ममं, इति च पर्यायेण निपात्यन्ते । मे, में, मम, ममं ।
सेतो णोः ॥२॥१७॥ अम्हशब्दस्य द्वितीयाबहुवचनान्तस्य णो इत्यादेशो वा स्यात् । णो, अम्हे ॥
सेणस्य मएमयौ ॥२।१७९॥ इणप्रत्ययसहितस्याम्हशब्दस्य मए मया इति च पर्यायेण निपात्यते । मया, मए । अम्हेहिं ॥
सातोतो ममाओममाहितावौ ॥१८॥ पञ्चम्येकवचनसहितस्याम्हशब्दस्य ममाओ ममाहितो इति च निपात्येते । ममाओ, ममाहितो । अम्हेहिंतो ॥
Aho ! Shrutgyanam