________________
अनसिद्धान्तकौमुदी
विभक्ति प्र०
-
-
--
मोर्णड् वा ॥२१॥५१॥ इमसम्बन्धिनो मो इत्यस्य णडागमो वा स्यात् । इणमो, इमो। " जंबू इणमो अण्हयसंवरविणिच्छयं पक्यणस्स निस्संदं" इमे ॥
मस्य णोऽमि ॥२॥१॥५२॥ इमसम्बन्धिनो मकारस्य णकारादेशो वा स्यात् । इणं, इमं । " इणमक्खेवं पुच्छे" ॥ इमे ॥
इणेऽणः ॥२१॥५३॥ इमशब्दस्याण इत्यादेशो वा स्यात् इणप्रत्यये । अणेण, इमेणं, इमेण। इमेहिं , इमेहि ॥ इमाए । इमाओ, इमा। इमेहिंतो॥
स्सिस्सयो रो वा ॥२१॥५४॥ इमशब्दस्याकारादेशो वा स्यात् हिस्सयोः परयोः । अस्स,इमस्म । इमेसिं॥अस्सिं,इमंसि, इमंमि । इमेसु॥एसो, एसे, एस । एए ॥ एयं । एए ॥ एएणं, एएण । एएहिं, एएहि ॥ एयाए ॥ एयाओ, एया, एएहितो ॥ एएसिं । एएसु॥
अनुस्वारस्येसिमः ॥२१॥३६॥ सवणामशब्दात्परस्येसिंप्रत्ययस्यानुस्वारस्य लोपो वा स्यात् । एएसि । जेसि । तेसि । एवमन्नकयरेयरादयः ॥
१ जम्बू ! इदमानव (श्रव) संवरविनिश्चय प्रवचनस्य निरस्यन्दम् । पण्ह ०१-१। २ इममाक्षेपं पृष्टवान् । भग०२.१।
Aho ! Shrutgyanam