SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ अनसिद्धान्तकौमुदी विभक्ति प्र० - - -- मोर्णड् वा ॥२१॥५१॥ इमसम्बन्धिनो मो इत्यस्य णडागमो वा स्यात् । इणमो, इमो। " जंबू इणमो अण्हयसंवरविणिच्छयं पक्यणस्स निस्संदं" इमे ॥ मस्य णोऽमि ॥२॥१॥५२॥ इमसम्बन्धिनो मकारस्य णकारादेशो वा स्यात् । इणं, इमं । " इणमक्खेवं पुच्छे" ॥ इमे ॥ इणेऽणः ॥२१॥५३॥ इमशब्दस्याण इत्यादेशो वा स्यात् इणप्रत्यये । अणेण, इमेणं, इमेण। इमेहिं , इमेहि ॥ इमाए । इमाओ, इमा। इमेहिंतो॥ स्सिस्सयो रो वा ॥२१॥५४॥ इमशब्दस्याकारादेशो वा स्यात् हिस्सयोः परयोः । अस्स,इमस्म । इमेसिं॥अस्सिं,इमंसि, इमंमि । इमेसु॥एसो, एसे, एस । एए ॥ एयं । एए ॥ एएणं, एएण । एएहिं, एएहि ॥ एयाए ॥ एयाओ, एया, एएहितो ॥ एएसिं । एएसु॥ अनुस्वारस्येसिमः ॥२१॥३६॥ सवणामशब्दात्परस्येसिंप्रत्ययस्यानुस्वारस्य लोपो वा स्यात् । एएसि । जेसि । तेसि । एवमन्नकयरेयरादयः ॥ १ जम्बू ! इदमानव (श्रव) संवरविनिश्चय प्रवचनस्य निरस्यन्दम् । पण्ह ०१-१। २ इममाक्षेपं पृष्टवान् । भग०२.१। Aho ! Shrutgyanam
SR No.009883
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorRatnachandraswami
PublisherBhairavdan Sethia
Publication Year1925
Total Pages328
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy