________________
सेठिया ग्रन्थमाला
(३०)
विभक्ति प्र०
कजतेभ्योऽतोतो म्हा ॥२१॥४१॥ एभ्यः परस्य पञ्चम्येकवचनस्यातोतो म्हादेशो वा स्यात्। जन्हा । शेषं सव्वशब्दवत् ॥
उत्येततयोरक्लीवे सः ॥२१॥४२॥ एततशब्दयोरुपधायाः प्रथमैकवचने परे स इत्यादेश: स्थादलीबे॥
तस्य लोपो वा ॥२॥१॥४३॥ एततशब्दसम्बन्धिन : प्रथमैकवचनस्य लोपो या स्यात् । से, सो, स । ते॥ तम्हा ॥
तस्य सस्स्सस्य सेवा ॥२॥१॥४४॥ तशब्दस्य समहिलस्य से इत्यादेशो वा स्यात् । से तस्येत्यर्थः॥ के, को । के ॥ कं । के ॥ केणं, केण । केहिं, केहि ॥ काए ॥ कहा, काओ।
कादिहितो रितो डओः ॥२१॥४५॥ कशब्दावरस्येहिंतोप्रत्ययस्थादेरिकारस्य डओ इत्यादेश: स्वात् । कोहितो ॥ कस्त । केसिं ॥
इमकाभ्यां सेः स्सिं वा ॥२॥१४॥
आभ्यां परस्य ससम्येकवचनस्य से रिसं इत्यादेशो वा स्यात् । कम्सि, कंलि, कंलि, के । केसु॥
इलस्त साता ऽयम् ॥२१॥४७॥ इमाञ्यस्योप्रत्ययसहितस्यायमित्यादेशो वा स्यात् । इम + उ = अध, इमे,
Aho! Shrutgyanam