________________
जैनसिद्धान्तकौमुदी
(२९)
विभक्तिप्र०
उतः पितुप्रभृतिभ्यो डडरमावामन्त्रणे ॥१॥२॥३१॥
पितुप्रभृतिशब्दात्परस्यामन्त्रणोतो ड डरम् इत्येतावादेशौ पर्यायेण स्तः । हे पिय ! हे पियरम् ! ॥
डावोरतः॥२॥श६४॥ गोशब्दात्परस्य प्रथमाबहुवचनस्य डावो इत्यादेशः स्यात् । चा० (डावोवस्य लोपो वा वक्तव्यः) गाओ, गायो । गोहिं ॥
गोर्डवम् ॥२।१।६३॥ . गोशब्दात्परस्याणप्रत्ययस्य डवमित्यादेशः स्यात्।
गवं॥
सव्वादयः सव्वणामाः ॥२१॥३७॥ सव्वादयः शब्दा:सवणामसंज्ञाः स्युः। सव्व+उ = सव्ये, सन्यो ।
सव्वणामादत्येः ॥२॥१॥३८॥ अकारान्तसव्वणामशब्दात्प्रथमाबहुवचनेऽति प्रत्यये परे पूर्वपरयोरेकार एकादेशः स्यात् । सव्व+असव्वे ॥ सव्वं । सव्वे ॥ सव्येणं, सव्येण, सव्येहिं, सव्वेहि ॥ सवाए ॥ सव्याओ, सव्वा । सम्वेहिंतो ॥ सव्वस्स।
इसिमणमः ॥२॥१॥४॥ अकारान्तसव्वणामशब्दात्पर स्याणम्प्रत्ययस्येसिमित्यादेशः स्यात् । सव्व + अणम् = सव्वेसिं ॥ सव्वंसि, सव्वंमि, सब्वे । सब्बेसु॥
Aho ! Shrutgyanam