SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ सेठियाग्रन्थमाला (२८) विभक्ति प्र० साहू ॥ साहुं । साहुणो,साहू ॥ साहुगा । साहहिं, साहूहि॥ साहुणो,साहुस्स ॥ साहूओ,साहुणो । साहहिंतो ॥ साहुणो, साहुस्स । साहूणं ॥ साहुंसि, साहुंमि, साहू । साहसु ॥ भो साहू ! साहवो! साहुणो! साहू ! ॥ एवं सव्वन्नु-भाणुप्रभृतयः ॥ बहोरवेरतः ॥२॥१॥३०॥ बहुशब्दस्यावन्तादेशः प्रथमाबहुवचनस्यैकारादेशश्च। बहू। बहवे ॥ पितुप्रभृतीनामोरुत्यात् ॥१॥२॥१५॥ पितुप्रभृतिशब्दसम्बन्धिन उकारादुप्रत्यये पूर्वपरयोराकार एकादेश: स्यात् । पिता, पिया ।। __ अत्यरोः ॥१॥२॥१६॥ उक्तोकारादप्रत्यये परे पूर्वपरयोररो इत्यादेशः स्यात् । पितरो, पियरो॥ अरोऽमि ॥१॥२॥१७॥ उक्तोकारस्यार इत्यादेशः स्यान्मप्रत्यये । पितरं, पियरं । स्सस्य वा ॥१॥२१॥ उक्तोकारात्परस्य सप्रत्ययस्यैसादेशो वा स्यात् । पिउए, पिउस्स, पिउणो । शेष साहुवत् ॥ एवं भातु-नत्तु-जामायादशः ।। Aho! Shrutgyanam
SR No.009883
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorRatnachandraswami
PublisherBhairavdan Sethia
Publication Year1925
Total Pages328
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy