________________
जैन सिद्धान्तकौमुदी
(२७)
कचिदाररसः || २|१|२८| अकारात्परस्याप्यएतः स्स इत्यादेशः स्यात् कचित् । " जेस्साए " (यरमै अर्थात्यर्थः ) ||
॥
अतोत्स्योत् || २|१|२७||
इयां परयोः षष्टयेकवचनयोग इत्यादेशो वा स्यात् । मुणि+अतो=मुनिणो, सुणीओ | मुणि+इति = मुणीहिन्तो ॥ मुणि+स्स=मुणिणो, मुणिश्ल, मुणिं =मुणीणं || मुणि+मित्रुर्णिसि, घुणिमि, मुणी | मुणीसु ॥ युभ्यां च ||४||
साहु + उ =साहू |
विभक्ति प्र
इकारोकाराभ्यां परस्यामन्त्रमेकवचनस्य लोपो वा स्यात् । भो मुणि! कुणी ! ओ देवराया दाहिलोगाड
देविदा सिगिरिजलरिप्रभृ
तयः !!
॥ उकारान्तः पुल्लिंङ्गः साहुशब्दः ॥
663
अतोऽत्रोतः ॥२६॥
उदन्तात्परस्य प्रथमायहुवचनस्यातोऽरोडादेशो वा स्यात् । "डित्वाटिलोपः” साहु+त्र्य = साहयो, साहुणो,
Aho! Shrutgyanam
१ भग-६-३३१२ भोः ! देवेन्द्र ! देवराज! दक्षिणार्धाधिपते ! सग०३-१ ॥