SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ जैन सिद्धान्तकौमुदी (२७) कचिदाररसः || २|१|२८| अकारात्परस्याप्यएतः स्स इत्यादेशः स्यात् कचित् । " जेस्साए " (यरमै अर्थात्यर्थः ) || ॥ अतोत्स्योत् || २|१|२७|| इयां परयोः षष्टयेकवचनयोग इत्यादेशो वा स्यात् । मुणि+अतो=मुनिणो, सुणीओ | मुणि+इति = मुणीहिन्तो ॥ मुणि+स्स=मुणिणो, मुणिश्ल, मुणिं =मुणीणं || मुणि+मित्रुर्णिसि, घुणिमि, मुणी | मुणीसु ॥ युभ्यां च ||४|| साहु + उ =साहू | विभक्ति प्र इकारोकाराभ्यां परस्यामन्त्रमेकवचनस्य लोपो वा स्यात् । भो मुणि! कुणी ! ओ देवराया दाहिलोगाड देविदा सिगिरिजलरिप्रभृ तयः !! ॥ उकारान्तः पुल्लिंङ्गः साहुशब्दः ॥ 663 अतोऽत्रोतः ॥२६॥ उदन्तात्परस्य प्रथमायहुवचनस्यातोऽरोडादेशो वा स्यात् । "डित्वाटिलोपः” साहु+त्र्य = साहयो, साहुणो, Aho! Shrutgyanam १ भग-६-३३१२ भोः ! देवेन्द्र ! देवराज! दक्षिणार्धाधिपते ! सग०३-१ ॥
SR No.009883
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorRatnachandraswami
PublisherBhairavdan Sethia
Publication Year1925
Total Pages328
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy