SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ सेठियाप्रत्थमाला (२६) विभक्ति प्र० मणस्य वा ॥४ ॥ व्यञ्जनादौ सप्तम्येकवचने परे मशब्दस्यानुस्वारान्तागमो वा स्यात् । मणसि, मणसि, मयंमि ॥ शेषं जिणवत् ॥ कम्मधम्मयोरुरिणे ॥२१॥२४॥ कम्मधम्मशब्दयोरकारान्तादेशः स्यादिणप्रत्यये परे । कम्म+इणकम्नुणा । धम्म+इण=धम्मुणा। शेषं जिणवत्॥ ॥ इकारान्तः पुल्लिँङ्गो मुणिशब्दः॥ आदिदुद्भवः स्वरे सुपि पूर्वसवर्णः ॥११॥१४॥ आकारादिकारादुकाराच्च स्वरादौ सुपि परे पूर्वपरयोः पूर्वसवर्णदीर्घ एकादेशः स्यात् । मुणि+उ-मुणी। अदितोणों वा ॥२॥१२५॥ इदुइयां परयोः प्रथमाद्वितीयावहुवचनयो! इत्यादेशो वा स्यात् पुंसि । मुणि+अ-मुणिणो, मुणी ॥ मुणि+म्= मुणिं । मुणि+इ-मुणिणो, मुणी ॥ इदुद्भयामिणस्य णा ॥ २१॥१९॥ इदुद्भयां परस्येणप्रत्ययस्य णा इत्यादेश: स्यादस्त्रियाम् । मुणि +इण=नुणिणा । मुणि+इहि-मुणीहिं, मुणीहि ॥ अएतः स्सणावावस्त्रियाम् ॥२२२६॥ इदुद्दयां परस्याएतः स्स णो इत्यादेशी पर्यायेण स्तोऽस्त्रियाम् । मुणि+अए-मुणिणो, मुणिरस । Aho ! Shrutgyanam
SR No.009883
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorRatnachandraswami
PublisherBhairavdan Sethia
Publication Year1925
Total Pages328
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy