________________
जैन सिद्धान्तकौमुदी
(२५)
रन्नो ||
सस्सस्य न्नो || २|१|१२||
रायशब्दस्य स्सप्रत्ययसहितस्य यस्य नो इत्यादेशः स्यात् ।
विभक्ति प्र०
रायस्याणमियोरिर्यस्य || २|१|१८||
रायशब्दस्य यस्येकारादेशः स्यादणमिहिप्रत्यययोः । राई | राईणं ॥ शेषं जिणवत् ॥ अत्त+उ अन्ता । अप्पा | अरहा । अत्ताणं । अप्पाणं । मुद्राणं ॥
अत्ताप्पाभ्यां च ॥२१॥२०॥
आभ्यां परस्येणप्रत्ययस्य णा इत्यादेशः स्यात् । अत्तगा । अपणा ||
सस्य णोः ||२||२१|
आभ्यां परस्य प्रत्ययस्य यो इत्यादेशः स्यात् । अत्तणो । अप्पणी || शेषं जिणवत् ॥
सुट् चणस्य || २|१|२३||
जसादिभ्यः परस्येणप्रत्ययस्व ासादेशः सुडागमश्च स्यात् । जस+इ=जससा । भणसा । वयसा । कायसा । तेयसा । चक्खुसा | जोगसा ॥
जसादिभ्यः सोः || २|१|२२||
जसादिभ्यः परस्य स्सप्रत्ययस्य सो इत्यादेशो वा स्यात् । जससो, जसस । मणसो, मगास ॥
Aho! Shrutgyanam