________________
শখি
না।
विभक्ति प्र०
तारस्य त्तुस्तृतीयादौ वा ॥२१॥१७॥ तारप्रत्ययस्य तु इत्यादेशो वा स्यात्तृतीयादिषु परेषु । पसत्युगो । कतुणा । भतुणा । पने-पसत्यारेणं । कत्तारेणं । भत्तारेणं ॥
तारामा डो लोपश्चारस्य ॥१२३२॥ तारभत्ययान्तात्परस्यामन्त्रगोतो डादेश आरस्य लोपश्च वाहे कत्त । हे भत्त । हे दाय । पक्षे जिणवत्॥
रापादिभ्य आत् ॥१८॥ एभयः परस्य प्रथमाया एकवचनस्याकारादेशः स्यात् । राया । वा० (आमन्त्रणे डम्बक्तव्यः) हे रायं ॥
मोऽण वा ॥२॥१९॥ ___ एभ्यः परस्य मत्रत्ययस्याणडागमो वा स्यात् । रायाणं, रायं ।।
अदितोरणोः ॥२॥१॥१०॥ रायादिभ्यः परयोः प्रथमाद्वितीययोबहुवचनयोरणो इत्यादेशः स्यात् । रायाणो ॥
राये सेणस्य यस्य ना ॥२१११११॥ रायशब्दस्येणप्रत्ययसहितस्य यस्य ना इत्यादेशः स्यात् । रन्ना॥
१ इदुयामिणा णा ॥ २ । १ । १६ ॥ इति इगास्प णादेशः ।
Aho! Shrutgyanam