SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ जैनसिद्धान्तकौमुदी (२३) विभक्ति प्र० न्तमन्तयोरीदुतोतस्य ॥२॥१६॥ न्तमन्तयोन्तस्य लोपो वा स्यादीप्रत्यये उत्प्रत्यये परे ॥ लोपेऽनुस्वार उतः ॥२१॥ न्तस्य लोपे सति प्रथमैकवचनस्यानुस्वारादेशः स्यात् । भगवन्त + उ= भगवं, भगवन्तो । मतिमं, मतिमन्तो । कारयं, कारयन्तो॥ न्तमन्ताभ्यामुः ॥२१॥१३॥ एतदन्ताभ्यां परयोः प्रथमाहितीयावहुवचनयोरकारादेशः स्यात् । भगवन्तो । मतिमन्तो । कारयन्तो॥ इणस्तयोडासडोसो नलोपश्च ॥२१॥१४॥ न्तमन्तान्तशब्दाल्परयोरिणस्सयो सूडोरन इत्येतोक्रमेणादेशौ स्ता नकारस्य लोपश्च । भगक्या, भगवता । भगवओ, भगवतो ॥ शेष जिणशजवत ॥ सेदणमो भवन्तस्य भे ॥२१॥१५॥ इअणंप्रत्ययसहितस्य भवन्तशब्दस्य भे इत्यादेशो वा स्यात् । भे, भवन्ते, भवन्ताणं ॥ तारादोः ॥२१॥१६॥ तारप्रत्ययान्तात्परयोः प्रथमाद्वितीयाबहुवचनयोरोकारादेशः स्यात् । पसस्थारे । पसत्थारो ॥ कतारे । कत्ताशे ॥ भतारे । भत्तारो॥ Aho! Shrutgyanam
SR No.009883
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorRatnachandraswami
PublisherBhairavdan Sethia
Publication Year1925
Total Pages328
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy