________________
सेठियाग्रन्थमाला
(२२)
विभक्ति प्र.
अतोत्यन्त्यस्य ॥२॥१॥५॥ अकारान्तानाम्नः परस्मिन् पञ्चम्येकवचनेऽन्त्यस्वरस्य लोपो वा स्यात् । जिण+अतो जिणाओ, जिणा ॥
अतोऽस्त्रियां हिस्तोतः कचित् ॥१२॥१८॥
अकारान्तान्नान्नः परस्यातोत्प्रत्ययस्य तोतः स्थाने हिसादेशः स्यात् कचित्युंसि क्लीबे च। जिगाहि । जिण+इहितो =जिणेहिंतो॥जिण+स्स-जिणास, जिण+अणम् =जिणागं॥
मेरादेः सलोपो॥४।४।११४॥ सप्तम्येकवचनस्य मेरादिवर्णस्य पर्यायेण सकारादेशो लोपश्च वा स्यात् ॥
मौ व्यञ्जनादौ पूर्वस्य॥४॥५॥ व्यञ्जनादौ सप्तम्येकवचने परे पूर्वस्यानुस्वारान्तागमः स्यात् । जिण+मि=जिणंसि, जिणंमि, जिणे । जिणेसु ।। आमन्त्रणोतो लोपः क्लीवे नित्यं पुंसि वा लोपोऽतो
दीर्घः ॥२॥१॥३॥ अकारान्तानाम्न आमन्त्रणार्थकप्रथमैकवचनस्य लीबे नित्यं लोपः पुंसि वा लोपः स्यात् तस्मिन्सत्यकारस्य दीर्घश्च । भो जिणा, भो जिणो, भो जिणे, भो जिण । एवं गोयमदेवमणुस्सप्रभृतयः ।।
Aho! Shrutgyanam