SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ सिद्धान्तकौमुदी (२१) विभक्ति सुपश्च ॥११॥ सुपः प्रथमादिक्रमेण द्वौ द्वावेकवचनबहुवचनसंज्ञो स्याताम् ॥ एकस्मिन्नेकवचनम् ॥११॥४४॥ एकत्वविवक्षायामेकवचनं स्यात् ।। तदन्यस्मिन् बहुवचनम् ॥११॥४५॥ एकत्वसंख्याभिन्नसंख्याविवक्षायां दहुवचनं स्यात् ॥ "अत्र द्विवचनं नास्त्येव"॥ चतुर्थ्यां न बहुवचनम् ॥११॥४६॥ चतुर्थ्या वहुंचनं नास्ति॥ नान्नः सुपः।।२।१११॥ नामसंज्ञकाच्छन्दस्वरूपात्सुष्प्रत्ययाः स्युः॥ अकारान्तः पुल्लिङ्गो जिणशब्दः॥ इदुतः पुंस्यतः ॥२॥१॥२॥ अकारान्तपुल्लिङ्गनान्नः प्रथमैकवचनस्योकारस्येकारो या स्यात् । जिण+उ-जिणो, जिणे। जिण+अजिणा ॥जिण+ म्=जिणं । जिण+इ=जिणे ॥ इणेह्योरनुस्वारो वा ॥४ ॥ इणइहिप्रत्यययोरनुस्वारान्तागमो वा स्यात् । जिण+ इगा जिणेगं, जिणेण । जिण+इहि-जिणेहिं, जिणेहि ॥ जिण+अए-जिणाए॥ १ तादर्थ्य चतुर्थ्यकवचनं कचिद्भवति तदन्यत्र तु चतुर्थीस्थाने पायेच प्रयुज्यते । Aho! Shrutgyanam
SR No.009883
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorRatnachandraswami
PublisherBhairavdan Sethia
Publication Year1925
Total Pages328
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy