________________
सेठियाग्रन्थमाला
(२०)
विभक्ति प्र०
सणियमश्वरस्य च्छरो यमो लोपः॥१॥४॥४०॥
सणियंशब्दात्परस्य चरशब्दस्य च्छर इत्यादेशो यमो लोपश्च वा स्यात् । सणिच्छरो ॥ पते .
यस्य चरे ॥१४॥४१॥ सणियंशब्दस्य यस्य लोपः स्याच्चरे परे। सर्णिचरो, सणिचारी॥
इति व्यञ्जनविकारप्रकरणम्॥ ॥अथ विभक्तिप्रकरणम्॥
॥तत्र पुल्लिङ्गशब्दाः॥ अधातुप्रत्ययोऽर्थवन्नाम ॥११॥११॥ धातुभिन्न प्रत्ययभिन्नं चार्थवच्छब्दरूपं नामसंझं स्यात् ।
कृत्तद्धिता च ॥१११११२॥ कृत्मत्ययान्तं तद्धितप्रत्ययान्तं च शब्दस्वरूपं नामसंज्ञ स्यात्॥ उदन्मिदिणेह्यएदतोदिहितोस्साणम्मीसवःसुप्॥११॥ १३॥
उत् अत्, म इत्, इण इहि, अएत, अतोत् इहितो, स्सअणम्, मि इसु, एतेसुसंज्ञाः स्युः। "तकार उच्चारणाथैः” तत्र-उत् अत् प्रथमा । म् इत् द्वितीया । इण इहि तृतीया। अएत् चतुर्थी । अतोत् इहिंतो पञ्चमी । स्स अणम् षष्ठी। मि इसु सप्तमी ॥
Aho ! Shrutgyanam