________________
जैनसिद्धान्तकौमुदी
(१९)
व्यञ्जनविकार प्र०
वसभशब्दस्यादेवकारस्याकारसहितस्योकारादेशो वा स्यात् । उसहो, वसहो, उसभो, वसभो ॥
परिवारे वरयोर्यलौ ॥१॥४॥३४॥ परिवारशब्दे वकाररेफयोर्यकारलकारी वा स्तः। परियालो, परिवारो॥
दिवसे वसयोर्यही ॥१॥४॥३५॥ दिवसशब्दे वकारसकारयोर्यकारहकारौ वा स्तः। दियहं, दियस, दिवहं, दिवसं ॥
उसिणपसिणयोः सिणस्य पहः॥१॥४॥३६॥ __ अनयोः सिणस्य बहादेशो वा स्यात् । उण्हं । पाहो । उसिणं । पसिणो ॥
असिलेसे सस्य द्विरश्चेतः ॥१॥४॥३७॥ असिलेसाशब्दे सकारस्य द्वित्वमिकारस्याकारश्च वा भवतः॥
___ इलोर्लोपश्च ॥१४॥३८॥ असिलेसाशब्दे इकारलकारयोर्लोपो वा स्यात् । अस्सिलेसा, अस्सलेसा, असिलेसा, असलेसा, अस्सेसा ॥ ... महरहे हरयोर्व्यत्ययः ॥१॥४॥३९॥
अस्मिन् हकाररेफयोव्यत्ययो वा स्यात्।मरहठं, महरलैं॥ १ उम्णम् । २ प्रश्नः । ३ अश्लेषा ।
Aho! Shrutgyanam