SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ सेठियाग्रन्थमाला (१८) व्यञ्जनविकार प्र० उउशब्दान्त्यस्य डावागमौ यादेशश्च पर्यायेण स्युः। उडू, उद्, उओ॥ जुहिहिले च ॥१॥४॥३०॥ जुहिटिलशब्देऽपि लस्य हित्वं वा स्यात् । जुहिटिल्लो, जुहिहिलो ॥ अलाबुरिव्वोर्लोपः ॥१॥४|११२॥ एतयोरुपधाया लोपो वा स्यात् । रिव, रिऊ । अलावू, अलाऊ॥ लुक्खादीनां हः ॥१।४।११३॥ लुक्खादिगणपठितानामुपधाया हकारो वा स्यात् । "अस्सादित्वात्' लूहं, लुक्खं । जीहा, जिन्भा। रिसहो, रिसभो। ककुहं, ककुदं । गाहा, गाथा ॥ आविले वस्य ॥१॥४॥३१॥ प्राविलशब्दे वकारस्य लोपो वा स्यात् । आइलं, आधि ल॥ जुवललावन्नयोर्वस्य ॥१॥४॥३२॥ अनयोविकारस्य यकारो वा स्यात् । जुयल, जुबलं । लायनं, लावन्नं ॥ उर्वसभस्य सातः ॥१॥४॥३३॥ १ युधिष्टिरः। २ रिपुः । ३ सक्षम्। ४ जिला ! ५ ऋषभः । ६ जुगलम् । ७ लावण्वन् । Aho! Shrutgyanam
SR No.009883
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorRatnachandraswami
PublisherBhairavdan Sethia
Publication Year1925
Total Pages328
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy