________________
सेठियाग्रन्थमाला
(१८)
व्यञ्जनविकार प्र०
उउशब्दान्त्यस्य डावागमौ यादेशश्च पर्यायेण स्युः। उडू, उद्, उओ॥
जुहिहिले च ॥१॥४॥३०॥ जुहिटिलशब्देऽपि लस्य हित्वं वा स्यात् । जुहिटिल्लो, जुहिहिलो ॥
अलाबुरिव्वोर्लोपः ॥१॥४|११२॥ एतयोरुपधाया लोपो वा स्यात् । रिव, रिऊ । अलावू, अलाऊ॥
लुक्खादीनां हः ॥१।४।११३॥ लुक्खादिगणपठितानामुपधाया हकारो वा स्यात् । "अस्सादित्वात्' लूहं, लुक्खं । जीहा, जिन्भा। रिसहो, रिसभो। ककुहं, ककुदं । गाहा, गाथा ॥
आविले वस्य ॥१॥४॥३१॥ प्राविलशब्दे वकारस्य लोपो वा स्यात् । आइलं, आधि
ल॥
जुवललावन्नयोर्वस्य ॥१॥४॥३२॥ अनयोविकारस्य यकारो वा स्यात् । जुयल, जुबलं । लायनं, लावन्नं ॥
उर्वसभस्य सातः ॥१॥४॥३३॥
१ युधिष्टिरः। २ रिपुः । ३ सक्षम्। ४ जिला ! ५ ऋषभः । ६ जुगलम् । ७ लावण्वन् ।
Aho! Shrutgyanam