________________
जैनासेद्धान्तकौमुदी
(१७)
व्यञ्जनाधिकार प्र०
विपरीतं । वत्तियं पत्तियं । इत्यादि ।
पिपीलिकाया अनादेः ॥१॥४॥२५॥ पिपीलिकाशब्दे द्वितीयपकारस्य वकारो वा स्यात् । पिपीलिका पिपीलिका ॥
पुडपुरयोरुत्तरपदयोरादेः ॥१॥४॥२६॥ उत्तरपदभूतयोरेतयोरादेः एकारस्य लोपो वा स्यात् । ताल उडं, तालपुडं । गोउरं, गोपुरं ॥
पउमस्य पोम्मः ॥१॥४॥२७॥ अस्य पोम्मादेशो वा स्यात् । पोम्मे, पउम॥
यजोजः ॥१॥४॥२८॥ यजुशब्दस्यादेजकारो वा स्यात् । जजुब्वेदो। यजुवेओ॥
डरयोलों लस्य रः ॥११४|१११॥ डकाररेफयोलकारो लकारस्य च रेफो बहुलं स्यात् । कोडयो, कोलंबो। पोक्खरं पोक्कलं । पालयामि। परिपिल्लइ । क्यिारेइ ॥
रिओरुतः ॥१४॥२६॥ रिउशब्दस्य उउ इत्यादेशो वा स्यात् । उऊ, रिऊ ॥
उओर्डटौ यश्च॥४॥४॥३॥
१ प्रीतिकम् , प्रतीतम् , पत्रितम् । २ पद्मम् । ३ यजुर्वेदः । ४ पुष्करम् । ५ पारयाणि । ६ परिप्रेग्नति । ७ विदारयति । ८ तुः ।
Aho! Shrutgyanam