________________
artaविकार प्र०
(४६)
सेठियाग्रन्थमाला
सहरु । एहन्तो, एधन्तो । खुहा, खुधा । इत्यादि ॥ वजादीनां वस्योस् ||१|४|१२||
वज्जादिशब्दानां वस्योसादेशो वा स्यात् । आउज्जो, आवजो । आउज्जणं श्रवज्जां ॥
3
धणोर्हकूक्खक ||४|४|२||
清
धणुशब्दस्य हक्क्खक् इत्येतावागमौ वा स्तः । धणुहं धणुक्खं, धणुं ॥
नो णः सर्वत्र ॥ १|४|२२||
धातौ नाम्नि प्रत्यये चादावनादौ च नकारस्य विकल्पेन कारो णकारस्य नकारश्च विकल्पेन भवतः । णमंसइ नमसइ । णिच्चरइ, निच्चरइ । च्याकण्णइ, च्या कन्नड़ । किराणं । किन्नं ॥ परिहे परयोः फलौ ॥१॥४२३॥
परिहाशब्दे पकाररेफयोः फकारलकारौ वा स्तः। फरिहा, फलिहा, पलिहा, परिहा ||
आतपादीनां पस्य वः ॥ १|४|२४|| . आतपादिगणपठितानां पकारस्य वकारो वा स्यात् । आत्वो, आतपो । कपोतो, कवोतो । वाहणा, पाहणा । जूवो, जूपो । दुरूवं, दुरूपं । अणुवालयं, अणुपालयं । विवरीयं,
१०
१ एधमानः । २ आवर्ज:, ( आतोद्यम् ) । ३ आवर्जनम् ४ धनुः । ५ नमस्यति । ६ दुःखं कथयति । ७ आकर्णयति ८ कीर्णम् । ६ परिखा । १० उपानद् !
Aho! Shrutgyanam