SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ artaविकार प्र० (४६) सेठियाग्रन्थमाला सहरु । एहन्तो, एधन्तो । खुहा, खुधा । इत्यादि ॥ वजादीनां वस्योस् ||१|४|१२|| वज्जादिशब्दानां वस्योसादेशो वा स्यात् । आउज्जो, आवजो । आउज्जणं श्रवज्जां ॥ 3 धणोर्हकूक्खक ||४|४|२|| 清 धणुशब्दस्य हक्क्खक् इत्येतावागमौ वा स्तः । धणुहं धणुक्खं, धणुं ॥ नो णः सर्वत्र ॥ १|४|२२|| धातौ नाम्नि प्रत्यये चादावनादौ च नकारस्य विकल्पेन कारो णकारस्य नकारश्च विकल्पेन भवतः । णमंसइ नमसइ । णिच्चरइ, निच्चरइ । च्याकण्णइ, च्या कन्नड़ । किराणं । किन्नं ॥ परिहे परयोः फलौ ॥१॥४२३॥ परिहाशब्दे पकाररेफयोः फकारलकारौ वा स्तः। फरिहा, फलिहा, पलिहा, परिहा || आतपादीनां पस्य वः ॥ १|४|२४|| . आतपादिगणपठितानां पकारस्य वकारो वा स्यात् । आत्वो, आतपो । कपोतो, कवोतो । वाहणा, पाहणा । जूवो, जूपो । दुरूवं, दुरूपं । अणुवालयं, अणुपालयं । विवरीयं, १० १ एधमानः । २ आवर्ज:, ( आतोद्यम् ) । ३ आवर्जनम् ४ धनुः । ५ नमस्यति । ६ दुःखं कथयति । ७ आकर्णयति ८ कीर्णम् । ६ परिखा । १० उपानद् ! Aho! Shrutgyanam
SR No.009883
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorRatnachandraswami
PublisherBhairavdan Sethia
Publication Year1925
Total Pages328
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy