________________
जैन सिद्धान्तकौमुदी
(१५)
भेसजस्य हः ||१|४|१०७॥
अस्योपधाया जकार स्य हकारो वा स्यात् । भेसहं भेसजं ॥ परिवाट्यो डः ||१|४|१०८ ॥
परिवाटी शब्दस्योपधायाष्टकारस्य डकारो वा स्यात् । परिवाडी परिवादी ||
मति तयष्टौ ॥ १|४|१८ ॥
मत्तियाशब्दे तकारयोष्टकारौ वा स्तः । महिया, मत्तिया ॥ अहेरत्तस्य उथौ ||१|४|१०६ ॥
अहेरुपसर्गात्परस्यात्तशब्दस्योपधायाष्ठकारयकारावादेशौ
४
पर्यायेण वा स्याताम् । अझटुं, अज्झत्यं ॥
तत्थस्य तहः ||१|४|१६ ॥
व्यजनविकार प्र०
तत्थशब्दस्य तादेशो वा स्यात् । तहं, तत्थं ॥ बीभत्स्य छ ||१|४|११०॥
बीभत्थशब्दस्योपधायाकारादेशो ह्रस्वश्च वा स्यात् । बीभच्छो, विभच्छो, बीभत्यो ॥
बुधादीनां धस्य हः ||१|४| २१ ॥
बुधादिगणपठितानां धकारस्य ह्कारो वा स्यात् । वुहो,
१ मेपजम् । २ परिपाटी ३ मृत्तिका । ४ अध्यात्मम् । ५ तम् । ६ बीभत्सम् ।
Aho! Shrutgyanam