________________
व्यविकार प्र. ०
(१४)
सेठियाग्रन्थमाला
गजो । अवतरणं, अवयरणं । वियर, वितरति । आगई, आगती । उयरं, उदरं । पर्यााहिणा, पदाहिया । कयत्थो, कत्थो । आर्य, आज । इदयाल, इंदजालं ।
४
बा० (उडजे वय चोपसंख्यानम्) । उडवं, उडयं उडजं ॥ णिच्चे चयस्तियः ||१|४|१०५ ॥
णिचशब्दे चकारयोस्तियादेशो वा स्यात् । णितिथं, गिइयं णिच ॥
गिहस्य गहघरहराः ॥ १|४|१०६ ॥
गिहशब्दस्य गहघरहरा आदेशाः पर्यायेण वा स्युः । गहं, घरं, हरं, हिं ।
मिलेच्छेच्छस्य क्खुः ॥ १|४|१५॥
मिलेच्छशब्दे च्छाय क्खु इत्यादेशो वा स्यात् । एतोऽदुताविलयोर्लोपः || १ | ४|१६||
मिलेच्छशब्दे एकारस्याकारोकारी इकारलकारयोश्च
ε
लोपः पर्यायेण स्युः । मिलेक्खू, मिलक्खू, मिलुक्खू मिलेच्छो, मिलिच्छो, मिच्छो, मेच्छो ॥
पज्जाये जायस्य रियागः ॥ १|४|१७||
पज्जायशब्दे जायभागस्य रियागादेशो वा स्यात् । परियोगो, परिआगो, पज्जायो ।
१ प्रदक्षिणा । २ कृतार्थः । ३ आजम ४ उटजम् । ५ नित्यम् । म्लेच्छः | ७ पर्यायः ।
Aho! Shrutgyanam